ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            7 Dakarakkhasajātakaṃ
     [2372] Sace vo vuyhamānānaṃ         sattannaṃ udakaṇṇave
                  manussabalimesāno            nāvaṃ gaṇheyya rakkhaso
                  anupubbaṃ kathaṃ datvā          muñcesi dakarakkhasā.
     [2373] Mātaraṃ paṭhamaṃ dajjaṃ             bhariyaṃ datvāna bhātaraṃ
                  tato sahāyaṃ datvāna         pañcamaṃ dajja brāhmaṇaṃ
                  chaṭṭhāhaṃ dajjamattānaṃ       neva dajjaṃ mahosadhaṃ.
     [2374] Posetā te janettī ca       dīgharattānukampikā
                  chabbhi tayi paduṭṭhasmiṃ 1-    paṇḍitā atthadassinī
@Footnote: 1 Ma. padussati.
                  Aññaṃ upanisaṃ katvā         vadhā taṃ parimocayi
                  taṃ tādisiṃ pāṇadadiṃ            orasaṃ gabbhadhāriniṃ
                  mātaraṃ kena dosena            dajjāsi dakarakkhino.
     [2375] Daharā viyalaṅkāraṃ              dhāreti apilandhanaṃ
                  dovārike anīkaṭṭhe            ativelaṃ pajagghati
                  athopi paṭirājūnaṃ                sayaṃ dūtāni sāsati
                  mātaraṃ tena dosena            dajjāhaṃ dakarakkhino.
     [2376] Itthīgumbassa pavarā          accantaṃ piyabhāṇinī 1-
                  anubbatā 2- sīlavatī         chāyāva anupāyinī
                  akkodhanā puññavatī 3-    paṇḍitā atthadassinī
                  ubbariṃ kena dosena           dajjāsi dakarakkhino.
     [2377] Khiḍḍāratisamāpannaṃ          anatthavasamāgataṃ
                  sā maṃ sakāna puttānaṃ        ayācaṃ yācate dhanaṃ
                  sohaṃ dadāmi sārato           bahuṃ uccāvacaṃ dhanaṃ
                  suduccajaṃ cajitvāna             pacchā socāmi dummano
                  ubbariṃ tena dosena           dajjāhaṃ dakarakkhino.
     [2378] Yenocitā jānapadā          ānītā ca paṭiggahaṃ
                  ābhaṭaṃ pararajjebhi              abhiṭṭhāya bahudhanaṃ 4-
                  dhanuggahānaṃ pavaraṃ               sūraṃ tikhiṇamantinaṃ
                  bhātaraṃ kena dosena            dajjāsi dakarakkhino.
@Footnote: 1 Sī. Yu. accantapiyavādinī .  2 Ma. anuggatā .  3 Ma. paññavatī .  4 Ma. bahuṃ dhanaṃ.
     [2379] Yenocitā 1- jānapadā     ānītā ca paṭiggahaṃ
                  ābhaṭaṃ pararajjebhi             abhiṭṭhāya bahudhanaṃ
                  dhanuggahānaṃ pavaro             sūro tikhiṇamanti ca
                  mayāyaṃ 2- sukhito rājā      iti maññati dārako
                  upaṭṭhānaṃpi me ayye        na so eti yathāpure
                  bhātaraṃ tena dosena           dajjāhaṃ dakarakkhino.
     [2380] Ekarattena ubhayo             tvañceva dhanusekhavā 3-
                  ubho jātettha pañcālā    sahāyā susamāvayā
                  cariyā taṃ anubandhittho        ekadukkhasukho tava
                  ussukko te divārattiṃ       sabbakiccesu pāvaṭo 4-
                  sahāyaṃ kena dosena           dajjāsi dakarakkhino.
     [2381] Cariyā maṃ ayaṃ ayye           sañjagghittho 5- mayā saha
                  ajjāpi tena vaṇṇena      ativelaṃ sañjagghati 6-
                  ubbariyāpihaṃ ayye          mantayāmi rahogato
                  anāmanto pavisati            pubbe appaṭivedito
                  laddhadvāro katokāso       ahirīkaṃ anādaraṃ
                  sahāyaṃ tena dosena           dajjāhaṃ dakarakkhino.
     [2382] Kusalo sabbanimittānaṃ       rudaññū 7- āgatāgamo
                  uppāde 8- supine yutto  niyyāne ca pavesane
                  paṭṭho bhummantalikkhasmiṃ     nakkhattapadakovido
@Footnote: 1 Sī. ayocitā. Yu. mayācitā .  2 Sī. Yu. mayā so .  3 Ma. dhanusekha ca.
@4 Ma. byāvaṭo .    5 Ma. pajagghittho .   6 Ma. pajagghati .   7 Ma. rutaññū.
@8 Ma. uppāte.
                  Brāhmaṇaṃ kena dosena      dajjāsi dakarakkhino.
     [2383] Parisāyaṃpi me ayye           ummilitvā udikkhati
                  tasmā accabhamuṃ luddaṃ         dajjāhaṃ dakarakkhino.
     [2384] Sasamuddapariyāyaṃ                mahiṃ sāgarakuṇḍalaṃ
                  vasundharaṃ āvasasi                amaccaparivārito
                  cāturanto mahāraṭṭho        vijitāvī mahabbalo
                  paṭhabyā ekarājāsi          yaso te vipulaṃ gato
                  soḷasitthīsahassāni           āmuttamaṇikuṇḍalā
                  nānājanapadā nārī           devakaññūpamā subhā
                  evaṃ sabbaṅgasampannaṃ        sabbakāmasamiddhinaṃ
                  sukhitānaṃ piyaṃ dīghaṃ              jīvitaṃ āhu khattiya
                  atha tvaṃ kena vaṇṇena        kena vā pana hetunā
                  paṇḍitaṃ anurakkhanto         pāṇaṃ cajasi duccajaṃ.
     [2385] Yatopi āgato ayye         mama hatthaṃ mahosadho
                  nābhijānāmi dhīrassa          aṇumattaṃpi dukkaṭaṃ
                  sacepi kimhici kāle           maraṇaṃ me pure siyā
                  putte ca me 1- paputte ca   sukhāpeyya mahosadho
                  anāgataṃ paccuppannaṃ         sabbamatthaṃ vipassati 2-
                  anāparādhakammantaṃ           na dajjaṃ dakarakkhino.
     [2386] Idaṃ suṇātha pañcālā       cūḷaneyyassa bhāsitaṃ
@Footnote: 1 Ma. so me putte .    2 Ma. sabbamatthampi pasusati.
                  Paṇḍitaṃ anurakkhanto        pāṇaṃ cajati duccajaṃ
                  mātu bhariyāya bhātu ca        sakhino brāhmaṇassa ca
                  attano cāpi pañcālo     channaṃ cajati jīvitaṃ
                  evaṃ mahiddhiyā 1- paññā  nipuṇā sādhucintinī
                  diṭṭhadhammahitatthāya          samparāyasukhāya cāti.
                           Dakarakkhasajātakaṃ sattamaṃ.
                                    -----------



             The Pali Tipitaka in Roman Character Volume 27 page 508-512. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10489              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10489              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2372&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=517              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2372              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5811              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5811              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]