ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    6 Mahākapijātakaṃ
     [2370] Bārāṇasyaṃ 1- ahu rājā     kāsīnaṃ raṭṭhavaḍḍhano
                  mittāmaccaparibyūḷho         agamāsi migājinaṃ 2-.
                  Tattha brāhmaṇamaddakkhi      setaṃ citraṃ kilāsinaṃ
                  viddhastaṃ koviḷāraṃva              kīsaṃ dhamanisanthataṃ.
@Footnote: 1 Sī. Yu. bārāṇassaṃ .   2 Sī. migājiraṃ. Yu. migāciraṃ.
                  Paramakāruññataṃ pattaṃ         disvā kicchagataṃ naraṃ
                  avaca byamhito rājā         yakkhānaṃ katamo nusi.
                  Hatthapādā ca te setā       tato setataraṃ siro
                  gattaṃ kammāsavaṇṇante     kilāsabahulo casi.
                  Vaṭṭanāvalisaṅkāsā           piṭṭhi te ninnatunnatā
                  kāḷapabbā ca te aṅgā      nāññaṃ passāmi edisaṃ.
                  Ugghaṭṭhapādo tasito         kīso dhamanisanthato
                  chāto atittarūposi            kutosi kattha gacchasi.
                  Duddasī appakārosi           dubbaṇṇo bhīmadassano
                  janetti yāpi te mātā       na taṃ iccheyya passituṃ.
                  Kiṃ kammamakarā 1- pubbe      kiṃ 2- avajjhaṃ aghātayi
                  kibbisaṃ yaṃ karitvāna            idaṃ dukkhaṃ upāgami.
     [2371] Taggha te ahamakkhissaṃ          yathāpi kusalo tathā
                  saccavādiṃ hi lokasmiṃ           pasaṃsantīdha paṇḍitā.
                  Eko caraṃ gogaveso             mūḷho accasariṃ vane
                  araññe īriṇe vivane         nānākuñjarasevite.
                  Vāḷamigānucarite                vippanaṭṭhosmi kānane
                  acariṃ tattha sattāhaṃ            khuppipāsasamappito.
                  Tattha tiṇḍukamaddakkhiṃ         visamaṭṭhaṃ bubhukkhito
                  papātamabhilambantaṃ            sampannaphaladhārinaṃ.
@Footnote: 1 Ma. kammamakaraṃ .       2 Ma. kaṃ.
                  Vātassitāni bhakkhesiṃ          tāni rucciṃsu me bhusaṃ
                  atitto rukkhamāruyha 1-     tattha hessāmi assito 2-.
                  Ekaṃ me bhakkhitaṃ āsi          dutiyaṃ abhipatthitaṃ
                  tato sā bhañjatha sākhā       chinnā pharasunā viya.
                  Sohaṃ sahāva sākhāhi           uddhaṃpādo avaṃsiro
                  appatiṭṭhe anālambe       giriduggasmi pāpataṃ.
                  Yasmā ca vāri gambhīraṃ          tasmā na samapajjisaṃ 3-
                  tattha sesiṃ nirānando         anūnā 4- dasarattiyo.
                  Athettha kapi māgacchi          gonaṅgulo darīcaro
                  sākhāhi sākhaṃ vicaranto       khādamāno dumapphalaṃ
                  so maṃ disvā kīsaṃ paṇḍuṃ      kāruññamakaraṃ mayi.
                  Ambho ko nāma so ettha    evaṃ dukkhena aṭṭito
                  manusso amanusso vā         attānamme pavedaya.
                  Tassañjaliṃ paṇāmetvā      idaṃ vacanamabraviṃ
                  manussohaṃ byasampatto       sā me natthi ito gati
                  taṃ vo vadāmi bhaddaṃ vo         tvañca me saraṇaṃ bhava.
                  Garuṃ silaṃ gahetvāna             vicarī pabbate kapi
                  silāya yottaṃ katvāna        nisabho etadabravi.
                  Ehi me piṭṭhimāruyha         gīvaṃ gaṇhāhi bāhuhi
                  ahantaṃ uddharissāmi           giriduggata vegasā.
@Footnote: 1 Ma. rukkhamārūhiṃ .    2 Ma. Yu. āsito .  3 Sī. samapajjasiṃ. Yu. samabhajjisaṃ.
@4 Yu. anātho.
                  Tassa taṃ vacanaṃ sutvā           vānarindassa sirīmato
                  piṭṭhimāruyha dhīrassa           gīvaṃ bāhāhi aggahiṃ.
                  So maṃ tato samuṭṭhāsi         tejasī balavā kapi
                  vihaññamāno kicchena        giriduggata vegasā.
                  Uddharitvāna maṃ santo        nisabho etadabravi
                  iṅgha maṃ samma rakkhassu        passupissaṃ muhuttakaṃ.
                  Sīhā byagghā ca dīpi ca      acchakokataracchayo
                  te maṃ pamattaṃ hiṃseyyuṃ         te tvaṃ disvā nivāraya.
                  Evaṃ me parittātūna           passupi so muhuttakaṃ
                  tadāhaṃ pāpikaṃ diṭṭhiṃ          paṭilacchiṃ ayoniso.
                  Bhakkho ayaṃ manussānaṃ         yathā caññe vane migā
                  yannūnimaṃ vadhitvāna            chāto khādeyya vānaraṃ.
                  Asito ca gamissāmi            maṃsamādāya sambalaṃ
                  kantāraṃ nittharissāmi         pātheyyaṃ me bhavissati.
                  Tato silaṃ gahetvāna           matthakaṃ sannitāḷayiṃ
                  mama bhattakilantassa 1-      pahāro dubbalo ahu.
                  So ca vegenudappatto        kapi ruhiramakkhito
                  assupuṇṇehi nettehi      rodanto maṃ udikkhati.
                  Māyyo maṃ kari bhaddante     tvañca nāmedisaṃ kari
                  tvañca kho nāma dīghāvu 2- aññe 3- vāretumarahasi.
@Footnote: 1 Ma. gattagilantassa. Yu. hattha ...  .    2 Yu. ḍīghāyu .     3 Yu. aññaṃ.
                  Aho vata re purisa               tāva dukkarakāraka
                  edisā visamā duggā        papātā uddhato mayā.
                  Ānīto paralokāva            dubbheyyaṃ maṃ amaññatha
                  tantena pāpadhammena         pāpaṃ pāpena cintitaṃ.
                  Mā heva tvaṃ adhammaṭṭha       vedanaṃ kaṭakaṃ phusi
                  mā heva pāpakammantaṃ       phalaṃ veḷuṃva taṃ vadhi.
                  Tayi me natthi vissāso       pāpadhamma asaññata
                  ehi me piṭṭhito gaccha        dissamānova santike.
                  Muttosi hatthā vāḷānaṃ     pattosi mānusiṃ padaṃ
                  esa maggo adhammaṭṭha        tena gaccha yathāsukhaṃ.
                  Idaṃ vatvā giricaro              ruhiraṃ 1- pakkhalya matthakaṃ
                  assūni sampamajjitvā        tato pabbatamāruhi.
                  Sohaṃ tenābhisattosmi        pariḷāhena aṭṭito
                  ḍayhamānena gattena         vāriṃ pātuṃ upāgamiṃ.
                  Agginā viya santatto        rahado ruhiramakkhito
                  pubbalohitasaṅkāso          sabbo me samapajjatha.
                  Yāvanto udabindūni            kāyasmiṃ nipatiṃsu me
                  tāvanto gaṇḍu 2- jāyetha   aḍḍhaveluvasādisā.
                  Pabhinnā pagghariṃsu me           kuṇapā pubbalohitā
                  yena yeneva gacchāmi             gāmesu nigamesu ca.
@Footnote: 1 Ma. rahade .        2 Sī. Yu. gaṇḍū.
                  Daṇḍahatthā nivārenti      itthiyo purisā ca maṃ
                  okkitā pūtigandhena          māssu orena āgamā.
                  Etādisaṃ idaṃ dukkhaṃ            sattavassānidāni me
                  anubhomi sakaṃ kammaṃ             pubbe dukkaṭamattano.
                  Taṃ vo vadāmi bhaddante        yāvantettha samāgatā
                  māssu mittāna dubbhittho    mittadubbho hi pāpako.
                  Kuṭṭhī kilāsī bhavati               yo mittānīdha dubbhati
                  kāyassa bhedā mittadubbhī     nirayaṃ so upapajjatīti.
                            Mahākapijātakaṃ chaṭṭhaṃ.
                                      -------



             The Pali Tipitaka in Roman Character Volume 27 page 503-508. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10388              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10388              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2370&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=516              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2370              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5582              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5582              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]