ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [386] |386.726| 2 Samaṇassa ahū cintā    pārāsariyassa 1- bhikkhuno
                         ekakassa nisinnassa         pavivittassa jhāyino
      |386.727| kimānupubbaṃ puriso          kiṃ vattaṃ kiṃ samācāraṃ 2-
                         attano kiccakārissa        na ca kiñci viheṭhaye.
     |386.728| Indriyāni manussānaṃ      hitāya ahitāya ca
                         arakkhitāni ahitāya         rakkhitāni hitāya ca.
      |386.729| Indriyāneva sārakkhaṃ      indriyāni ca gopayaṃ
                         attano kiccakārissa        na ca kiñci viheṭhaye.
      |386.730| Cakkhundriyañca rūpesu       gacchantaṃ anivārayaṃ
                         anādīnavadassāvī            so dukkhā na hi muccati.
      |386.731| Sotindriyañca 3- saddesu   gacchantaṃ anivārayaṃ
                         anādīnavadassāvī             so dukkhā na hi muccati.
     |386.732| Anissaraṇadassāvī            gandhe ce paṭisevati
                         na so muccati dukkhamhā     gandhesu adhimucchito.
     |386.733| Ambilamadhuraggañca           tittakaggamanussaraṃ
                         rasataṇhāya gadhito           hadayaṃ nāvabujjhati.
      |386.734| Subhānayappaṭikūlāni         phoṭṭhabbāni anussaraṃ
                         ratto rāgādhikaraṇaṃ           vividhaṃ vindate dukkhaṃ 4-.
      |386.735| Manañcetehi dhammehi       yo na sakkoti rakkhituṃ
@Footnote: 1 Yu. pārāpariyassa .   2 Po. Yu. samācaraṃ .   3 Po. Ma. ce .   4 Ma. Yu. dukhaṃ.
                         Tato naṃ dukkhamanveti         sabbasotehi pañcahi.
      |386.736| Pubbalohitasampuṇṇaṃ      bahussa kuṇapassa ca
                         naravīrakataṃ vagguṃ                 samuggamiva cittitaṃ.
      |386.737| Kaṭukaṃ madhurassādaṃ             piyanibandhanaṃ dukkhaṃ 1-
                         khuraṃva madhunālittaṃ              ullittaṃ nāvabujjhati.
      |386.738| Itthirūpe itthirase            phoṭṭhabbepica itthiyā
                         itthigandhesu sāratto       vividhaṃ vindate dukkhaṃ 1-.
     |386.739| Itthisotāni sabbāni       sandanti pañcapañcasu
                         tesamāvaraṇaṃ kātuṃ            yo sakkoti viriyavā.
      |386.740| So atthavā so dhammaṭṭho   so dakkho so vicakkhaṇo
                         kareyya ramamāno hi          kiccaṃ dhammatthasaṃhitaṃ.
      |386.741| Atho sīdati saññuttaṃ       vajje kiccaṃ niratthakaṃ
                         na taṃ kiccanti maññitvā  appamatto vicakkhaṇo.
      |386.742| Yañca atthena saññuttaṃ   yā ca dhammagatā rati
                         taṃ samādāya vattetha         sā hi ve uttamā rati.
      |386.743| Uccāvacehupāyehi          paresamabhijigīsāti
                         hantvā vadhitvā atha socayitvā
                         ālopati sāhasā yo paresaṃ.
      |386.744| Tacchanto āṇiyā āṇiṃ     nihanti balavā yathā
@Footnote: 1 Ma. Yu. dukhaṃ.
                         Indriyānindriyeheva        nihanti kusalā tathā.
      |386.745| Saddhaṃ viriyaṃ samādhiñca         satipaññañca bhāvayaṃ
                         pañca pañcahi hantvāna     anīgho yāti brāhmaṇo.
      |386.746| So atthavā so dhammaṭṭho    katvā vākyānusāsaniṃ
                         sabbena sabbaṃ buddhassa      so naro sukhamedhatīti.
                                         Pārāsariyo 1- thero.



             The Pali Tipitaka in Roman Character Volume 26 page 372-374. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7559              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7559              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=386&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=386              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=386              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6896              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6896              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]