ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

                                           Theragāthāya vīsatinipāto
     [385] |385.705| 1 Yaññatthaṃ vā dhanatthaṃ vā    ye hanāma mayaṃ pure
                         avasesaṃ bhayaṃ hoti               vedhanti vilapanti ca.
      |385.706| Tassa te natthi bhītattaṃ        bhiyyo vaṇṇo pasīdati
                         kasmā na paridevesi           evarūpe mahabbhaye.
      |385.707| Natthi cetasikaṃ dukkhaṃ           anapekkhassa gāmaṇi
                         atikkantā bhayā sabbe    khīṇasaṃyojanassa ve.
      |385.708| Khīṇāya bhavanettiyā          diṭṭhe dhamme yathātathā 1-
@Footnote: 1 Po. Ma. Yu. yathātathe.
                         Na bhayaṃ maraṇe hoti            bhāranikkhepane yathā.
      |385.709| Suciṇṇaṃ brahmacariyaṃ me      maggo cāpi subhāvito
                         maraṇe me bhayaṃ natthi          rogānamiva saṅkhaye.
      |385.710| Suciṇṇaṃ brahmacariyaṃ me      maggo cāpi subhāvito
                         nirassādā bhavā diṭṭhā      visaṃ pitvāna chaḍḍitaṃ.
      |385.711| Pāragū anupādāno          katakicco anāsavo
                         tuṭṭho āyukkhayā hoti      mutto āghātanā yathā.
      |385.712| Uttamaṃ dhammataṃ patto        sabbaloke anatthiko
                         ādittāva gharā mutto      maraṇasmiṃ na socati.
      |385.713| Yadatthi saṅkhataṃ kiñci          bhavo ca yattha labbhati
                         sabbaṃ anissaraṃ etaṃ           idaṃ 1- vuttaṃ mahesinā.
      |385.714| Yo taṃ tathā pajānāti         yathā buddhena desitaṃ
                         na gaṇhāti bhavaṃ kiñci        sutattaṃva ayoguḷaṃ.
      |385.715| Na me hoti ahosinti         bhavissanti na hoti me
                         saṅkhārā vibhavissanti         tattha kā paridevanā.
      |385.716| Suddhaṃ dhammasamuppādaṃ        suddhaṃ saṅkhārasantatiṃ
                         passantassa yathābhūtaṃ         na bhayaṃ hoti gāmaṇi.
      |385.717| Tiṇakaṭṭhasamaṃ lokaṃ             yadā paññāya passati
                         mamattaṃ so asaṃvindaṃ           natthi meti na socati.
      |385.718| Ukkaṇṭhāmi sarīrena          bhavenamhi anatthiko
@Footnote: 1 Po. Ma. Yu. iti.
                         Soyaṃ bhijjissati kāyo        añño ca na bhavissati.
      |385.719| Yaṃ vo kiccaṃ sarīrena             taṃ karotha yadicchatha
                         na me tappaccayā tattha      doso pemaṃ ca hehiti.
      |385.720| Tassa taṃ vacanaṃ sutvā          abbhūtaṃ lomahaṃsanaṃ
                         satthāni nikkhipitvāna        māṇavā etadabravuṃ.
      |385.721| Kiṃ bhadante karitvāna          ko vā ācariyo tava
                         kassa sāsanamāgamma         labbhate taṃ asokatā.
      |385.722| Sabbaññū sabbadassāvī    jino ācariyo mama
                         mahākāruṇiko satthā        sabbalokatikicchako.
      |385.723| Tenāyaṃ desito dhammo       khayagāmī anuttaro
                         tassa sāsanamāgamma         labbhate taṃ asokatā.
         |385.724| Sutvāna corā isino subhāsitaṃ
                             nikkhippa satthāni ca āvudhāni ca
                             tamhā ca kammā viramiṃsu eke
                             eke ca pabbajjamarocayiṃsu.
          |385.725| Te pabbajitvā sugatassa sāsane
                             bhāvetvā bojjhaṅgabalāni paṇḍitā
                             udaggacittā sumanā katindriyā
                             phusiṃsu nibbānapadaṃ asaṅkhatanti.
                                       Adhimutto thero.



             The Pali Tipitaka in Roman Character Volume 26 page 369-371. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7509              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7509              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=385&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=385              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=385              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6695              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6695              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]