ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

                                    Theragāthāya terasakanipāto
     [380] |380.632| 1 Yāhu raṭṭhe samukkaṭṭho    rañño aṅgassa patthagū 1-
                         svājja dhammesu ukkaṭṭho    soṇo dukkhassa pāragū.
      |380.633| Pañca chinde pañca jahe      pañca cuttari bhāvaye
                         pañcasaṅgātigo bhikkhu         oghatiṇṇoti vuccati.
      |380.634| Unnaḷassa pamattassa         bāhirāsassa bhikkhuno
                         sīlaṃ samādhi paññā ca         pāripūriṃ na gacchati.
      |380.635| Yañhi kiccaṃ tadapaviddhaṃ        akiccaṃ pana kayīrati
@Footnote: 1 Po. Yu. paddhagu. Ma. patthagū.
                          Unnaḷānaṃ pamattānaṃ        tesaṃ vaḍḍhanti āsavā.
      |380.636| Yesañca susamāraddhā         niccaṃ kāyagatā sati
                         akiccante na sevanti         kicce sātaccakārino
                         satānaṃ sampajānānaṃ          atthaṃ gacchanti āsavā.
      |380.637| Ujumaggamhi akkhāte         gacchatha mā nivattatha
                         attanā codayattānaṃ         nibbānamabhihāraye.
      |380.638| Accāraddhamhi viriyamhi       satthā loke anuttaro
                         vīṇopamaṃ karitvāna 1-        dhammaṃ desesi cakkhumā.
                         Tassāhaṃ vacanaṃ sutvā          vihāsiṃ sāsane rato
      |380.639| samathaṃ 2- paṭipādesiṃ          uttamatthassa pattiyā
                         tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
      |380.640| Nekkhamme adhimuttassa       pavivekañca cetaso
                         abyāpajjhādhimuttassa      upādānakkhayassa ca
      |380.641| taṇhakkhayādhimuttassa        asammohañca cetaso
                         disvā āyatanuppādaṃ        sammā cittaṃ vimuccati.
      |380.642| Tassa sammā vimuttassa       santacittassa bhikkhuno
                         katassa paṭicayo natthi         karaṇīyaṃ na vijjati.
      |380.643| Selo yathā ekaghano          vātena na samīrati
                         evaṃ rūpā rasā saddā         gandhā phassā ca kevalā
@Footnote: 1 Ma. Yu. karitvā me .   2 Yu. samataṃ.
      |380.644| Iṭṭhā dhammā aniṭṭhā ca     nappavedhenti tādino
                         ṭhitaṃ cittaṃ visaññuttaṃ          vayañcassānupassatīti.
                                            Soṇo koḷiviso thero.
                                                    Uddānaṃ
                             soṇo koḷiviso thero       ekoyeva mahiddhiko
                             terasamhi nipātamhi         gāthāyo cettha terasāti.
                                          Terasakanipāto niṭṭhito.
                                               ----------------



             The Pali Tipitaka in Roman Character Volume 26 page 360-362. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7328              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7328              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=380&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=380              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=380              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5818              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5818              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]