ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [53] |53.652| 3 Yo vadataṃ pavaro manujesu
                 sakyamunī bhagavā katakicco
                 pāragato balaviriyasamaṅgī
                 taṃ sugataṃ saraṇatthamupehi
      |53.653| rāgavirāgamaneñjamasokaṃ
                 dhammasaṅkhatamappaṭikūlaṃ
                 madhuramimaṃ paguṇaṃ suvibhattaṃ
                 dhammamimaṃ saraṇatthamupehi
      |53.654| yattha ca dinnamahapphalamāhu
                 catūsu sucīsu purisayugesu
                 aṭṭha ca puggaladhammaddasā te
                 saṅghamimaṃ saraṇatthamupehīti 1-.
      |53.655| Na tathā tapati nabhasmiṃ suriyo
                 cando na bhāsati na phusso
                 yathā tulamidaṃ mahappabhāsaṃ
@Footnote: 1 Ma. Yu. saraṇatthamupehi.
                 Ko nu tvaṃ tidivāmahimupāgami
      |53.656| chindati ca raṃsi pabhākarassa
                 sādhikavīsati yojanāni ābhā
                 rattimpi ca yathā divaṃ karoti
                 parisuddhaṃ vimalaṃ subhaṃ vimānaṃ
      |53.657| bahūpadumavicitrapuṇḍarīkaṃ
                 vokiṇṇaṃ kusumehi nekavicittaṃ 1-
                 arajavirajahemajālacchannaṃ
                 ākāse tapati yathāpi suriyo
      |53.658| rattakambalapītavāsasāhi 2-
                 agalūpiyaṅgukacandanussadāhi
                 kañcanatanusannibhattacāhi
                 paripūraṅgagaṇaṃva tārakāhi
      |53.659| naranāriyo bahukettha nekavaṇṇā
                 kusumavibhūsitābharaṇettha sumanā
                 anilapamuñcitā pavanti surabhi 3-
                 tapanīyacittattā suvaṇṇachadanā
      |53.660| kissa kammassa 4- ayaṃ vipāko
                 kenāsi kammaphalenidhūpapanno
@Footnote: 1 Ma. nekacittaṃ .  2 Ma. Yu. rattambarapita ... .  3 Ma. surabhiṃ.
@4 Ma. saṃyamassa.
                 Yathā ca te adhigatamidaṃ vimānaṃ
                 tadanurūpaṃ avacāsi iṅgha puṭṭhoti.
      |53.661| Sayamidha pathe samecca māṇavena
                 satthānusāsi anukampamāno
                 tava ratanavarassa dhammaṃ sutvā
                 karissāmīti ca iti bravittha chatto
      |53.662| jinapavaraṃ upemi saraṇaṃ
                 dhammañcāpi tatheva bhikkhusaṅghaṃ
                 noti paṭhamaṃ avocāhaṃ bhante
                 pacchā te vacanaṃ tathevakāsiṃ
      |53.663| mā ca pāṇavadhaṃ vividhamācarassu asuciṃ
                 na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā
                 noti paṭhamaṃ avocāhaṃ bhante
                 pacchā te vacanaṃ tathevakāsiṃ
      |53.664| mā ca parajanassa rakkhitāyo 1- [2]-
                 parabhariyāyo agamā anariyametaṃ
                 noti paṭhamaṃ avocāhaṃ bhante
                 pacchā te vacanaṃ tathevakāsiṃ
      |53.665| mā ca vitathaṃ aññathā abhaṇi
@Footnote: 1 Ma. rakkhitampi. Yu. rakkhitamhi .  2 Po. Yu. ādātabbamamaññittho adinnaṃ
@noti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tathevakāsiṃ mā ca parajanassa rakkhitāyo.
                 Na hi musāvādaṃ avaṇṇayiṃsu sappaññā
                 noti paṭhamaṃ avocāhaṃ bhante
                 pacchā te vacanaṃ tathevakāsiṃ
      |53.666| yena ca purisassa apeti saññā
                 taṃ majjaṃ parivajjayassu sabbaṃ
                 noti paṭhamaṃ avocāhaṃ bhante
                 pacchā te vacanaṃ tathevakāsiṃ
      |53.667| svāhaṃ idha pañcasikkhā karitvā
                 paṭipajjitvā tathāgatassa dhamme
                 dvepathamagamāsiṃ coramajjhe
                 te maṃ tattha vadhiṃsu bhogahetu
      |53.668| ettakamidaṃ anussarāmi kusalaṃ
                 tato paraṃ na me vijjati aññaṃ
                 tena sucaritena kammunāhaṃ
                 upapanno tidivesu kāmakāmī
      |53.669| passa khaṇamuhuttasaññamassa
                 anudhammapaṭipattiyā vipākaṃ
                 jalamiva yasasā pekkhamānā
                 bahukā maṃ pihayanti hīnadhammā 1-
      |53.670| passa katipayāya desanāya
@Footnote: 1 hīnakāmātipi dissati.
                 Sugatiñcamhi gato sukhañca patto
                 ye ca te sattañca suṇanti dhammaṃ
                 maññe te amataṃ phusanti khemaṃ
      |53.671| appakampi kataṃ mahāvipākaṃ
                 vipulaṃ hoti tathāgatassa dhamme
                 passa katapuññatāya chatto
                 obhāseti paṭhaviṃ yathāpi suriyo
      |53.672| kimidaṃ kusalaṃ kimācarema
                 icceke hi samecca mantayanti
                 te mayaṃ punadeva laddhā mānussattaṃ
                 paṭipannā vicāremu 1- sīlavanto
      |53.673| bahukāro anukampako ca me satthā
                 iti me sati agamā divādivassa
                 svāhaṃ upagatomhi saccanāmaṃ
                 anukampassu punapi suṇomi 2- dhammaṃ
      |53.674| yedha pajahanti kāmarāgaṃ
                 bhavarāgānussayañca pahāya mohaṃ
                 na ca te upenti 3- gabbhaseyyaṃ
                 parinibbānagatā hi sītibhūtāti.
                  Chattamāṇavakavimānaṃ tatiyaṃ.
@Footnote: 1 viharemu itipi dissati .  2 Sī. suṇoma. Ma. suṇemu .  3 Po. Yu. punamupenti.



             The Pali Tipitaka in Roman Character Volume 26 page 94-98. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1894              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1894              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=53&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=53              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5567              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5567              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]