ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [50] |50.592| 12 Abhikkantena vaṇṇena   yā tvaṃ tiṭṭhasi devate
                            hatthe pāde ca viggayha      naccasi suppavādite
          |50.593| tassā te naccamānāya 1-  aṅgamaṅgehi sabbaso
                     dibbā saddā niccharanti            savanīyā manoramā
          |50.594| tassā te naccamānāya       aṅgamaṅgehi sabbaso
                     dibbā gandhā pavāyanti             sucigandhā manoramā
         |50.595| vivattamānā kāyena            yā veṇīsu pilandhanā
                    tesaṃ suyyati nigghoso                 turiye pañcaṅgike yathā
          |50.596| vaṭaṃsakā vātadhūtā               vātena sampakampitā
                     tesaṃ suyyati nigghoso                turiye pañcaṅgike yathā
         |50.597| sāpi te sirasi mālā            sucigandhā manoramā
                    vāti gandho disā sabbā              rukkho mañjūsako yathā
           |50.598| ghāyase taṃ sucigandhaṃ            rūpaṃ passasi amānusaṃ
                      devate pucchitācikkha         kissa kammassidaṃ phalaṃ (iti).
            |50.599| Dāsī ahaṃ pure āsiṃ    gayāyaṃ brāhmaṇassahaṃ
                       appapuññā alakkhikā   rajjumālāti maṃ vidū
           |50.600| akkosānaṃ vadhānañca    tajjanāya ca ukkatā 2-
@Footnote: 1 Yu. nandamānāya .  2 uggatātipi dissati.
                     Kuṭaṃ gahetvā nikkhamma            āgacchiṃ udakahāriyā
           |50.601| vipathe kuṭaṃ nikkhipitvā     vanasaṇḍaṃ upāgamiṃ
                         idhevāhaṃ marissāmi             kvatthopi jīvitena me
            |50.602| daḷhapāsaṃ karitvāna       ālambitvāna pādape
                          tato disā vilokesiṃ            ko nu khova namassito
            |50.603| tatthaddasāsiṃ 1- sambuddhaṃ   sabbalokahitaṃ muniṃ
                          nisinnaṃ rukkhamūlasmiṃ            jhāyantaṃ akutobhayaṃ
             |50.604| tassā me ahu saṃvego     abbhūto lomahaṃsano
                          ko nu khova namassito           manusso udāhu devatā
             |50.605| pāsādikaṃ pasādanīyaṃ      vanā nibbanamāgataṃ
                           disvā mano me pasīdi        nāyaṃ yādisikīdiso
             |50.606| guttindriyo jhānarato   abahigatamānaso
                           hito sabbassa lokassa      buddho ayaṃ bhavissati
              |50.607| bhayabheravo durāsado      sīhova gūhanissito
                            dullabhāyaṃ dassanāya       pupphaṃ udumbaraṃ yathā
              |50.608| so maṃ mudūhi vācāhi      ālapitvā tathāgato
                            rajjumāleti maṃ avoca       saraṇaṃ gaccha tathāgataṃ
               |50.609| tāhaṃ giraṃ suṇitvāna     nelaṃ atthavatiṃ suciṃ
                             saṇhaṃ muduñca vagguñca  sabbasokāpanūdanaṃ
               |50.610| kallacittañca maṃ ñatvā   pasannaṃ suddhamānasaṃ
@Footnote: 1 Yu. tatthaddasāmi.
                             Hito sabbassa lokassa       anusāsi tathāgato
                |50.611| idaṃ dukkhanti maṃ avoca     ayaṃ dukkhassa sambhavo
                              ayaṃ dukkhanirodho ca             añjaso amatogadho
                |50.612| anukampakassa kusalassa    ovādamhi ahaṃ ṭhitā
                              ajjhagā amataṃ santiṃ         nibbānaṃ padamaccutaṃ
                |50.613| sāhaṃ avatthitā 1- pemā   dassane avikampinī
                              mūlajātāya saddhāya          dhītā buddhassa orasā
                 |50.614| sāhaṃ ramāmi kīḷāmi       modāmi akutobhayā
                               dibbamālaṃ dhārayāmi         pivāmi madhumaddhuvaṃ 2-
                  |50.615| saṭṭhituriyasahassāni      paṭibodhaṃ karonti me
                               āḷambo gaggaro bhīmo     sādhuvādī ca saṃsayo
                  |50.616| pokkharo ca suphasso ca    vīṇā mokkhā ca nāriyo
                                nandā ceva sunandā ca    soṇadinnā sucimhitā 3-
                 |50.617| alambusā missakesī ca   puṇḍarīkātidāruṇī
                              eṇipassā supassā ca      subhaddā mudukāvadī
                 |50.618| etā caññā ca seyyāse   accharānaṃ pabodhiyā
                             tā maṃ kālenupāgantvā     abhibhāsanti devatā
                 |50.619| handa naccāma gāyāma   handa taṃ ramayāmase
                              nayidaṃ akatapuññānaṃ        katapuññānamevidaṃ
@Footnote: 1 Yu. avaṭṭhitā .  2 Ma. madhumaddavaṃ .  3 Yu. suvimhitā.
                |50.620| Asokaṃ nandanaṃ rammaṃ     tidasānaṃ mahāvanaṃ
                              sukhaṃ akatapuññānaṃ        idha natthi parattha ca
                |50.621| sukhañca katapuññānaṃ  idha ceva parattha ca
                              tesaṃ sahabyakāmānaṃ       kātabbaṃ kusalaṃ bahuṃ
                             katapuññā hi modanti    sagge bhogasamaṅgino
                |50.622| bahunnaṃ vata atthāya    uppajjanti tathāgatā
                             dakkhiṇeyyā manussānaṃ  puññakkhettānamākarā
                             yattha kāraṃ karitvāna       sagge modanti dāyakāti.
                   Rajjumālāvimānaṃ dvādasamaṃ.
                          Uddānaṃ
          mañjiṭṭhā pabhassarā nāgā    alomā kañjikadāyikā
          vihāracaturitthambā pītā         ucchuvandanarajjumālā ca
          vaggo tena pavuccatīti.
                  Itthivimāne vaggo catuttho.



             The Pali Tipitaka in Roman Character Volume 26 page 86-89. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1731              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1731              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=50&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=50              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5023              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5023              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]