ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [47] |47.563| 9 Pītavatthe pītadhaje   pītālaṅkārabhūsite
                           pītacandanalittaṅge     pītuppalamadhārinī
          |47.564| pītapāsādasayane        pītāsane pītabhojane 1-
                     pītachatte pītarathe              pītasse pītavījane
@Footnote: 1 Ma. pītabhājane.
      |47.565| Kiṃ kammaṃ akarī bhadde        pubbe mānusake bhave
                 devate pucchitācikkha              kissa kammassidaṃ phalaṃ (iti).
      |47.566| Kosātakī 1- nāma latatthi   bhante tittikā anabhijjhitā
                  tassā cattāri pupphāni        thūpaṃ abhihariṃ ahaṃ
      |47.567| satthu sarīraṃ uddissa          vippasannena cetasā
                  nāssa maggaṃ avekkhissaṃ         tadaṅgamanasā satī
      |47.568| tato maṃ avadhi gāvī            thūpaṃ appattamānasaṃ
                  tañcāhaṃ abhisañceyyaṃ          bhiyyo 2- nūna ito siyā
      |47.569| tena kammena devinda       maghavā devakuñjara
                  pahāya mānusaṃ dehaṃ               tava sahabyatamāgatāti.
      |47.570| Idaṃ sutvā tidasādhipati      maghavā devakuñjaro
                 tāvatiṃse pasādento             mātaliṃ etadabravi
      |47.571| passa mātali accheraṃ         cittaṃ kammaphalaṃ idaṃ
                  appakampi kataṃ deyyaṃ            puññaṃ hoti mahapphalaṃ
      |47.572| natthi citte pasannamhi     appakā nāma dakkhiṇā
                    tathāgate vā sambuddhe        atha vā tassa sāvake
      |47.573| ehi mātali amhepi        bhiyyo bhiyyo 2- mahemhase 3-
                    tathāgatassa dhātuyo            sukho puññānamuccayo
      |47.574| tiṭṭhante nibbute vāpi    same citte samaṃ phalaṃ
@Footnote: 1 Yu. kosātikī .  2 Yu. bhīyo .  3 Ma. Yu. mahemase.
                    Cetopaṇidhihetū hi               sattā gacchanti suggatiṃ
      |47.575| bahunnaṃ vata atthāya         uppajjanti tathāgatā
                     yattha kāraṃ karitvāna           saggaṃ gacchanti dāyakāti.
                     Pītavimānaṃ navamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 81-83. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1643              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1643              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=47&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=47              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4837              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4837              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]