ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

            Suttanipāte tatiyassa mahāvaggassa pañcamaṃ māghasuttaṃ
     [361]   5   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe
viharati   gijjhakūṭe   pabbate   .   atha   kho   māgho   māṇavo  yena
bhagavā     tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ    sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho   māgho   māṇavo   bhagavantaṃ   etadavoca   ahañhi   bho
gotama    dāyako    dānapati    vadaññū   yācayogo   dhammena   bhoge
pariyesāmi    dhammena    bhoge    pariyesitvā   dhammaladdhehi   bhogehi
dhammādhigatehi   ekassapi   dadāmi   dvinnampi   dadāmi   tiṇṇampi  dadāmi
catunnampi     dadāmi     pañcannampi     dadāmi     channampi     dadāmi
sattannampi     dadāmi     aṭṭhannampi     dadāmi    navannampi    dadāmi
dasannampi   dadāmi   vīsāyapi   dadāmi   tiṃsāyapi   dadāmi   cattāḷīsāyapi
dadāmi    paññāsāyapi    dadāmi    satassapi   dadāmi   bhiyyopi   dadāmi
kaccāhaṃ  1-  bho  gotama  evaṃ  dadanto  evaṃ  yajento  2- bahuṃ puññaṃ
@Footnote: 1 Po. sakkaccāhaṃ. 2 Ma. Yu. sabbattha yajantoti dissati.

--------------------------------------------------------------------------------------------- page421.

Pasavāmīti. {361.1} Taggha tvaṃ māṇava evaṃ dadanto evaṃ yajento bahuṃ puññaṃ pasavasi . yo kho māṇava dāyako dānapati vadaññū yācayogo dhammena bhoge pariyesati dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassapi dadāti .pe. satassapi dadāti bhiyyopi dadāti bahuṃ so puññaṃ pasavatīti . atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsi [362] |362.913| Pucchāmahaṃ gotamaṃ vadaññuṃ (iti māgho māṇavo) kāsāyavāsiṃ agahaṃ 1- carantaṃ yo yācayogo dānapatī gahaṭṭho puññatthiko yajati puññapekkho dadaṃ paresaṃ idha annapānaṃ kathaṃ hutaṃ yajamānassa sujjhe. |362.914| (yo) yācayogo dānapatī gahaṭṭho (māghāti bhagavā) puññatthiko yajati puññapekkho dadaṃ paresaṃ idha annapānaṃ ārādhaye dakkhiṇeyyehi tādi. |362.915| (yo) yācayogo dānapatī gahaṭṭho (iti māgho māṇavo) puññatthiko yajati puññapekkho dadaṃ paresaṃ idha annapānaṃ akkhāhi me bhagavā dakkhiṇeyye. @Footnote: 1 Po. abhiṇhaṃ. Yu. agihaṃ.

--------------------------------------------------------------------------------------------- page422.

|362.916| Ye ve alaggā 1- vicaranti loke akiñcanā kevalino yatattā kālena tesu habyaṃ pavecche yo brāhmaṇo puññapekkho yajetha. |362.917| Ye sabbasaṃyojanabandhanacchidā dantā vimuttā anighā nirāsā kālena tesu habyaṃ pavecche yo brāhmaṇo puññapekkho yajetha. |362.918| Ye sabbasaññojanavippamuttā dantā vimuttā anighā nirāsā kālena tesu habyaṃ pavecche. |362.919| Rāgañca dosañca pahāya mohaṃ khīṇāsavā vūsitabrahmacariyā kālena tesu habyaṃ pavecche. |362.920| Yesu na māyā vasatī na māno khīṇāsavā vūsitabrahmacariyā kālena tesu habyaṃ pavecche. |362.921| Ye vītalobhā amamā nirāsā khīṇāsavā vūsitabrahmacariyā kālena tesu habyaṃ pavecche. @Footnote: 1 Ma. Yu. asattā.

--------------------------------------------------------------------------------------------- page423.

|362.922| Ye ve na taṇhāsu upātipannā 1- vitareyya oghaṃ amamā caranti kālena tesu habyaṃ pavecche. |362.923| Yesaṃ [2]- taṇhā natthi kuhiñci loke bhavābhavāya idha vā huraṃ vā kālena tesu habyaṃ pavecche. |362.924| Ye kāme hitvā agahā caranti susaññatattā tasaraṃva ujjuṃ kālena tesu habyaṃ pavecche. |362.925| Ye vītarāgā susamāhitindriyā candova rāhugahaṇā pamutto kālena tesu habyaṃ pavecche. |362.926| Samitāvino vītarāgā akopā yesaṃ gatī natthi idha vippahāya kālena tesu habyaṃ pavecche. |362.927| Jahetvā jātimaraṇaṃ asesaṃ kathaṅkathaṃ sabbamupātivattā kālena tesu habyaṃ pavecche. |362.928| Ye attadīpā vicaranti loke akiñcanā sabbadhi vippamuttā @Footnote: 1 Po. ye vītataṇhāsu upātivattā. 2 Yu. tu.

--------------------------------------------------------------------------------------------- page424.

Kālena tesu habyaṃ pavecche. |362.929| Ye hettha jānanti yathātathā idaṃ ayamantimā natthi punabbhavoti kālena tesu habyaṃ pavecche. |362.930| Yo vedagū jhānarato satīmā sambodhipatto saraṇaṃ bahunnaṃ kālena tesu habyaṃ pavecche yo brāhmaṇo puññapekkho yajetha. |362.931| Addhā amoghā mama pucchanā ahu akkhāsi me bhagavā dakkhiṇeyye tvaṃ hettha jānāsi yathātathā idaṃ tathā hi te vidito esa dhammo. |362.932| (yo) yācayogo dānapatī gahaṭṭho (iti māgho māṇavo) puññatthiko yajati puññapekkho dadaṃ paresaṃ idha annapānaṃ akkhāhi me bhagavā yaññasampadaṃ. |362.933| Yajassu yajamāno māghāti bhagavā sabbattha ca vippasādehi cittaṃ ārammaṇaṃ yajamānassa yañño ettha patiṭṭhāya jahāti dosaṃ

--------------------------------------------------------------------------------------------- page425.

|362.934| So vītarāgo ca vineyya dosaṃ mettacittaṃ bhāvayaṃ appamāṇaṃ rattindivaṃ satataṃ appamatto sabbā disā pharate appamaññaṃ. |362.935| Ko sujjhatī muñcati bajjhatī ca kenattanā gacchati brahmalokaṃ ajānato me muni brūhi puṭṭho bhagavā hi me sakkhi brahmajja diṭṭho tvañhi 1- no brahmasamosi saccaṃ kathaṃ upapajjati brahmalokaṃ (jutima 2-). |362.936| Yo yajati tividhaṃ yaññasampadaṃ (māghāti bhagavā) ārādhaye dakkhiṇeyyehi tādi evaṃ yajitvā sammā yācayogo upapajjati brahmalokanti brūmīti. [363] Evaṃ vutte māgho māṇavo bhagavantaṃ etadavoca abhikkantaṃ bho gotama .pe. Ajjatagge pāṇupetaṃ saraṇaṅgatanti. Māghasuttaṃ pañcamaṃ ---------- @Footnote: 1 Ma. tuvaṃ. 2 Yu. jutīmā.


             The Pali Tipitaka in Roman Character Volume 25 page 420-425. https://84000.org/tipitaka/read/roman_read.php?B=25&A=8710&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=8710&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=361&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=258              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=361              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5336              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5336              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]