ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

           Suttanipāte tatiyassa mahāvaggassa catutthaṃ sundarikasuttaṃ
     [358]  4  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā kosalesu viharati
sundarikāya  nadiyā  tīre  .  tena  kho  pana  samayena sundarikabhāradvājo
brāhmaṇo    sundarikāya    nadiyā    tīre    aggiṃ    juhati   aggihutaṃ
paricarati   .   atha   kho  sundarikabhāradvājo  brāhmaṇo  aggiṃ  juhitvā
aggihutaṃ   paricaritvā   uṭṭhāyāsanā   samantā   catuddisā   anuvilokesi
ko  nu  kho  imaṃ  habyasesaṃ bhuñjeyyāti. Addasā kho sundarikabhāradvājo
brāhmaṇo   bhagavantaṃ   avidūre   aññatarasmiṃ   rukkhamūle   sasīsaṃ   pārutaṃ
nisinnaṃ   disvāna   vāmena   hatthena   habyasesaṃ   gahetvā   dakkhiṇena
hatthena kamaṇḍaluṃ [1]- yena bhagavā tenupasaṅkami.
     {358.4} Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena
@Footnote: 1 Ma. Yu. gahetvā.

--------------------------------------------------------------------------------------------- page413.

Sīsaṃ vivari . atha kho sundarikabhāradvājo brāhmaṇo muṇḍo ayaṃ bhavaṃ muṇḍako ayaṃ bhavanti tato puna nivattitukāmo ahosi . Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi muṇḍāpi hidhekacce brāhmaṇā bhavanti yannūnāhaṃ upasaṅkamitvā jātiṃ puccheyyanti . atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca kiṃjacco bhavanti . Atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāya 1- ajjhabhāsi [359] |359.879| Na brāhmaṇo nomhi na rājaputto na vessāyano uda koci nomhi gottaṃ pariññāya puthujjanānaṃ akiñcano manta carāmi loke |359.880| saṅghāṭivāsī agaho carāmi nivuttakeso abhinibbutatto alimpamāno idha māṇavehi akallaṃ 2- maṃ (brāhmaṇa) pucchasi gottapañhaṃ |359.881| pucchanti ve bho brāhmaṇā brāhmaṇehi saha brāhmaṇo no bhavanti. |359.882| Brāhmaṇo ce tvaṃ brūsi mañca brūsi abrāhmaṇaṃ taṃ taṃ sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ. @Footnote: 1 Ma. Yu. gāthāhi . 2 Po. Yu. akalla.

--------------------------------------------------------------------------------------------- page414.

|359.883| Kiṃ nissitā isayo manujā khattiyā brāhmaṇā devatānaṃ yaññamakappiṃsu puthūdha loke. |359.884| Yadantagū vedagū yaññakāle yassāhutiṃ labhe tassijjheti brūmi. |359.885| Addhā hi tassa hutamijjhe (ti brāhmaṇo) yaṃ tādisaṃ vedaguṃ addasāma tumhādisānañhi adassanena añño jano bhuñjati pūraḷāsaṃ. |359.886| Tasmā tiha tvaṃ brāhmaṇa atthena atthiko upasaṅkamma puccha santaṃ vidhūmaṃ anighaṃ nirāsaṃ appevidha abhivinde sumedhaṃ |359.887| yaññe ratohaṃ 1- (bho gotama) yaññaṃ yiṭṭhukāmo 2- nāhaṃ pajānāmi anusāsatu maṃ bhavaṃ yattha hutaṃ ijjhate brūhi metaṃ. Tena hi tvaṃ brāhmaṇa odahassu sotaṃ dhammaṃ te desissāmi |359.888| mā jātiṃ puccha 3- caraṇañca puccha kaṭṭhā have jāyati jātavedo @Footnote: 1 Yu. ratāhaṃ . 2 Yu. yaṭṭhukāmo . 3 Ma. pucchi.

--------------------------------------------------------------------------------------------- page415.

Nīcākulīnopi munī dhitīmā ājāniyo hoti hirīnisedho. |359.889| Saccena danto damasā upeto vedantagū vūsitabrahmacariyo kālena tamhi habyaṃ pavecche yo brāhmaṇo puññapekkho yajetha. |359.890| Ye kāme hitvā agahā caranti susaññatattā tasaraṃva ujjuṃ 1- kālena tesu habyaṃ pavecche yo brāhmaṇo puññapekkho yajetha. |359.891| Ye vītarāgā susamāhitindriyā candova rāhugahaṇā pamutto 2- kālena tesu habyaṃ pavecche yo brāhmaṇo puññapekkho yajetha. |359.892| Āsajjamānā vicaranti loke sadā satā hitvā mamāyitāni kālena tesu habyaṃ pavecche yo brāhmaṇo puññapekkho yajetha. |359.893| Yo kāme hitvā abhibhuyyacārī yo vedi jātīmaraṇassa antaṃ parinibbuto udakarahadova sīto tathāgato arahati pūraḷāsaṃ. @Footnote: 1 Po. Yu. ujju. 2 Po. Ma. Yu. pamuttā.

--------------------------------------------------------------------------------------------- page416.

|359.894| Samo samehi visamehi dūre tathāgato hoti anantapañño anūpalitto idha vā huraṃ vā tathāgato arahati pūraḷāsaṃ. |359.895| Yamhi na māyā vasatī na māno yo vītalobho amamo nirāso panunnakodho abhinibbutatto yo brāhmaṇo sokamalaṃ ahāsi tathāgato arahati pūraḷāsaṃ. |359.896| Nivesanaṃ yo manaso ahāsi pariggahā yassa na santi keci anupādiyāno idha vā huraṃ vā tathāgato arahati pūraḷāsaṃ. |359.897| Samāhito yo udatāri oghaṃ dhammañca ñāsi 1- paramāya diṭṭhiyā khīṇāsavo antimadehadhārī tathāgato arahati pūraḷāsaṃ. |359.898| Bhavāsavā yassa vacī kharā ca vidhūpitā atthagatā na santi sa vedagū sabbadhi vippamutto @Footnote: 1 Ma. dhammaṃ caññāsi.

--------------------------------------------------------------------------------------------- page417.

Tathāgato arahati pūraḷāsaṃ. |359.899| Saṅgātigo yassa na santi saṅgā yo mānasattesu amānasatto dukkhaṃ pariññāya sakhettavatthuṃ tathāgato arahati pūraḷāsaṃ. |359.900| Āsaṃ anissāya vivekadassī paravediyaṃ diṭṭhimupātivatto ārammaṇā yassa na santi keci tathāgato arahati pūraḷāsaṃ. |359.901| Paroparā yassa samecca dhammā vidhūpitā atthagatā na santi santo upādānakkhaye vimutto tathāgato arahati pūraḷāsaṃ. |359.902| Saṃyojanaṃ jātikhayantadassī yo pānudī rāgapathaṃ asesaṃ suddho niddoso vimalo akāmo 1- tathāgato arahati pūraḷāsaṃ. |359.903| Yo attanāttānaṃ 2- nānupassati samāhito ujugato ṭhitatto sa ve anejo akhilo 3- akaṅkho @Footnote: 1 Ma. Yu. akāco . 2 Ma. attano attānaṃ. 3 Po. avilo.

--------------------------------------------------------------------------------------------- page418.

Tathāgato arahati pūraḷāsaṃ. |359.904| Mohantarā yassa na santi keci sabbesu dhammesu ca ñāṇadassī sarīrañca antimaṃ dhāreti patto ca sambodhimanuttaraṃ sivaṃ ettāvatā yakkhassa suddhi (tathāgato 1- arahati pūraḷāsaṃ .) |359.905| hutañca mayhaṃ hutamatthu saccaṃ yaṃ tādisaṃ vedagunaṃ alatthaṃ brahmā hi sakkhi paṭigaṇhātu me bhagavā bhuñjatu me bhagavā pūraḷāsaṃ. |359.906| Gāthābhigītaṃ me abhojaneyyaṃ samphassataṃ brāhmaṇa nesa dhammo gāthābhigītaṃ panudanti buddhā dhamme sati brāhmaṇa vuttiresā. |359.907| Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassu khettañhi taṃ puññapekkhassa hoti. @Footnote: 1 Yu. ayaṃ pāṭho dissati.

--------------------------------------------------------------------------------------------- page419.

|359.908| Sādhāhaṃ bhagavā tathā vijaññaṃ yo dakkhiṇaṃ bhuñjeyya mādisassa yaṃ yaññakāle pariyesamāno pappuyya tava sāsanaṃ. |359.909| Sārambhā yassa vigatā cittaṃ yassa anāvilaṃ vippamutto ca kāmehi thīnaṃ yassa panūditaṃ |359.910| sīmantānaṃ vinetāraṃ jātimaraṇakovidaṃ muniṃ moneyyasampannaṃ tādisaṃ yaññamāgataṃ |359.911| bhakuṭiṃ vinayitvāna pañjalikā namassatha pūjetha annapānena evaṃ ijjhanti dakkhiṇā. |359.912| Buddho bhavaṃ arahati pūraḷāsaṃ puññakkhettamanuttaraṃ āyāgo sabbalokasmiṃ 1- bhoto dinnaṃ mahapphalanti. [360] Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti . alattha @Footnote: 1 Ma. Yu. sabbalokassa.

--------------------------------------------------------------------------------------------- page420.

Kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ . .pe. aññataro kho panāyasmā sundarikabhāradvājo arahataṃ ahosīti. Sundarikabhāradvājasuttaṃ catutthaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 25 page 412-420. https://84000.org/tipitaka/read/roman_read.php?B=25&A=8546&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=8546&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=358&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=257              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=358              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5007              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5007              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]