ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

          Suttanipāte tatiyassa mahāvaggassa tatiyaṃ subhāsitasuttaṃ
     [356]   3   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tatra  kho  bhagavā
@Footnote: 1 Ma. bhecchāmi. Yu. gacchāmi. 2 Ma. Yu. pattaṃ .  3 Ma. vasīkaritvā.

--------------------------------------------------------------------------------------------- page411.

Bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca catūhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā anavajjā ca ananuvajjā ca viññūnaṃ katamehi catūhi idha [1]- subhāsitaññeva bhāsati no dubbhāsitaṃ dhammaññeva bhāsati no adhammaṃ piyaññeva bhāsati no appiyaṃ saccaññeva bhāsati no alikaṃ . imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhāsitā hoti na 2- dubbhāsitā anavajjā ca ananuvajjā ca viññūnanti. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā subhāsitaṃ uttamamāhu santo dhammaṃ bhaṇe na 3- adhammaṃ taṃ dutiyaṃ piyaṃ bhaṇe na appiyaṃ 3- taṃ tatiyaṃ saccaṃ bhaṇe nālikantaṃ catutthanti. [357] Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti . paṭibhātu taṃ vaṅgīsāti bhagavā avoca . atha kho āyasmā vaṅgīso [4]- sammukhā sāruppāhi gāthāhi abhitthavi |357.875| tameva vācaṃ bhāseyya yāyattānaṃ na tāpaye @Footnote: 1 Ma. Yu. bhikkhave bhikkhu. 2 Ma. no . 3 Ma. Yu. nādhammaṃ nāppayaṃ. @4 Ma. Yu. bhagavantaṃ.

--------------------------------------------------------------------------------------------- page412.

Pare ca na vihiṃseyya sā ve vācā subhāsitā. |357.876| Piyavācameva bhāseyya yā vācā patinanditā yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ. |357.877| Saccaṃ ve amatā vācā esa dhammo sanantano sacce atthe ca dhamme ca ahu santo patiṭṭhitā. |357.878| Yaṃ buddho bhāsati vācaṃ khemaṃ nibbānapattiyā dukkhassantakiriyāya sā ve vācānamuttamāti. Subhāsitasuttaṃ tatiyaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 25 page 410-412. https://84000.org/tipitaka/read/roman_read.php?B=25&A=8511&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=8511&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=356&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=256              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=356              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4860              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4860              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]