ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page408.

Suttanipāte tatiyassa mahāvaggassa dutiyaṃ padhānasuttaṃ [355] |355.850| 2 Taṃ maṃ padhānapahitattaṃ nadiṃ nerañjarampati viparakkamma jhāyantaṃ yogakkhemassa pattiyā |355.851| namucī karuṇaṃ vācaṃ bhāsamāno upāgami kīso tvamasi dubbaṇṇo santike maraṇaṃ tava. |355.852| Sahassabhāgo maraṇassa ekaṃso tava jīvitaṃ jīvato 1- jīvitaṃ seyyo jīvaṃ puññāni kāhasi. |355.853| Carato ca te brahmacariyaṃ aggihutañca jūhato pahūtaṃ cīyate puññaṃ kiṃ padhānena kāhasi. |355.854| Duggo maggo padhānāya dukkaro durabhisambhavo imā gāthā bhaṇaṃ māro aṭṭhā buddhassa santike. |355.855| Taṃ tathāvādinaṃ māraṃ bhagavā etadabravi pamattabandhu pāpima yenatthena idhāgato |355.856| aṇumattopi 2- puññena attho mayhaṃ na vijjati yesañca attho puññena te māro vattumarahati. |355.857| Atthi saddhā tapo 3- viriyaṃ paññā ca mama vijjati evaṃ maṃ pahitattaṃpi kiṃ jīvamanupucchasi. |355.858| Nadīnampi sotāni ayaṃ vāto visosaye @Footnote: 1 Ma. Yu. jīva bho. 2 Yu. aṇumattenapi. 3 Ma. tathā. Yu. tato.

--------------------------------------------------------------------------------------------- page409.

Kiñca me pahitattassa lohitaṃ nūpasussaye. |355.859| Lohite sussamānamhi pittaṃ semhañca sussati maṃsesu khīyamānesu bhiyyo cittaṃ pasīdati bhiyyo sati ca paññā ca samādhi mama tiṭṭhati. |355.860| Tassa mevaṃ viharato pattassuttamavedanaṃ kāme 1- nāpekkhate cittaṃ passa sattassa suddhataṃ. |355.861| Kāmā te paṭhamā senā dutiyārati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati |355.862| pañcamaṃ thīnamiddhante chaṭṭhā bhīrū pavuccati sattamī 2- vicikicchā te makkho thambho te aṭṭhamo |355.863| lābho siloko sakkāro micchā laddho ca yo yaso yo cattānaṃ samukkaṃse pare ca avajānati |355.864| esā namuci te senā kaṇhassābhippahārinī na naṃ asūro jināti jetvā ca labhate sukhaṃ. |355.865| Esa muñjaṃ parihare dhiratthu mama 3- jīvitaṃ saṅgāme me mataṃ seyyo yañce jīve parājito. |355.866| Pagāḷhā ettha na dissanti eke samaṇabrāhmaṇā tañca maggaṃ na jānanti yena gacchanti subbatā. |355.867| Samantā dhajiniṃ disvā yuttaṃ māraṃ savāhanaṃ yuddhāya paccugacchāmi mā maṃ ṭhānā acāvayi. @Footnote: 1 Ma. Yu. kāmesu . 2 Po. sattamā . 3 Yu. idha.

--------------------------------------------------------------------------------------------- page410.

|355.868| Yante taṃ nappasahati senaṃ loko sadevako tante paññāya vecchāmi 1- āmaṃ pakkaṃva 2- amhanā. |355.869| Vasiṃ 3- karitvā saṅkappaṃ satiñca supatiṭṭhitaṃ raṭṭhā raṭṭhaṃ vicarissaṃ sāvake vinayaṃ puthū. |355.870| Te appamattā pahitattā mama sāsanakārakā akāmassa te gamissanti yattha gantvā na socare. |355.871| Satta vassāni bhagavantaṃ anubandhiṃ padāpadaṃ otāraṃ nādhigacchissaṃ sambuddhassa sirīmato. |355.872| Medavaṇṇaṃva pāsāṇaṃ vāyaso anupariyagā apettha muduṃ vindema api assādanā siyā. |355.873| Aladdhā tattha assādaṃ vāyasetto apakkami kākova selaṃ āsajja nibbijjāpema gotamaṃ. |355.874| Tassa sokaparetassa viṇā kacchā abhassatha tato so dummano yakkho tatthevantaradhāyathāti. Padhānasuttaṃ dutiyaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 408-410. https://84000.org/tipitaka/read/roman_read.php?B=25&A=8455&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=8455&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=355&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=255              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=355              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4647              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4647              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]