ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page391.

Suttanipāte dutiyassa cūḷavaggassa dvādasamaṃ vaṅgīsasuttaṃ 1- [329] 12 Evamme sutaṃ . ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye . tena kho pana samayena āyasmato vaṅgīsassa upajjhāyo nigrodhakappo nāma thero aggāḷave cetiye aciraparinibbuto hoti . atha kho āyasmato vaṅgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti . atha kho āyasmā vaṅgīso sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā vaṅgīso bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti . atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi [330] |330.769| Pucchāma satthāraṃ anomapaññaṃ diṭṭheva dhamme yo vicikicchānaṃ chettā aggāḷave kālamakāsi bhikkhu ñāto yasassī abhinibbutatto. @Footnote: 1 Ma. nigrodhakappasuttaṃ.

--------------------------------------------------------------------------------------------- page392.

|330.770| Nigrodhakappo iti tassa nāmaṃ tayā kataṃ bhagavā brāhmaṇassa so taṃ namassaṃ acariṃ mutyapekkho āraddhaviriyo daḷhadhammadassī. |330.771| Taṃ sāvakaṃ sakka mayampi sabbe aññātumicchāma samantacakkhu samavaṭṭhitā no savanāya sotā tuvaṃ no satthā tvamanuttarosi. |330.772| Chindeva no vicikicchaṃ brūhi metaṃ parinibbutaṃ vedaya bhūripañña majjhe ca 1- no bhāsa samantacakkhu sakkova devānaṃ sahassanetto. |330.773| Ye keci ganthā idha mohamaggā aññāṇapakkhā vicikicchaṭhānā tathāgataṃ patvā na te bhavanti cakkhuṃ hi etaṃ paramaṃ narānaṃ. |330.774| No ce hi jātu puriso kilese vāto yathā abbhaghanaṃ vihāne tamovassa nivuto sabbaloko @Footnote: 1 Yu. va.

--------------------------------------------------------------------------------------------- page393.

Na jotimantopi narā tapeyyuṃ. |330.775| Dhīrā ca pajjotakarā bhavanti taṃ taṃ ahaṃ dhīra tatheva maññe vipassinaṃ jānamupāgamamha parisāsu no āvikarohi kappaṃ. |330.776| Khippaṃ giraṃ eraya vaggu vagguṃ haṃsāva 1- paggayha saṇiṃ 2- nikujja 3- bindussarena suvikappitena sabbeva te ujjugatā suṇoma. |330.777| Pahīnajātimaraṇaṃ asesaṃ niggayha dhonaṃ vadessāmi dhammaṃ na kāmakāro hi puthujjanānaṃ saṅkheyyakāro ca tathāgatānaṃ. |330.778| Sampannaveyyākaraṇaṃ tvayidaṃ 4- samujjapaññassa 5- samuggahītaṃ ayamañjalī pacchimo suppaṇāmito mā mohayī jānamanomapañña. |330.779| Parovaraṃ ariyadhammaṃ viditvā mā mohayī jānamanomavīra vāriṃ yathā ghammani ghammatatto @Footnote: 1 Ma. haṃsova. 2 Ma. saṇikaṃ . 3 Ma. Yu. nikūja. 4 Ma. tavedaṃ. 5 Ma. Yu. @samujjupaññassa.

--------------------------------------------------------------------------------------------- page394.

Vācābhikaṅkhāmi sutassa 1- vassa. |330.780| Yadatthikaṃ 2- brahmacariyaṃ acāri 3- kappāyano kiñcissa 4- taṃ amoghaṃ nibbāyi so ādu saupādiseso 5- yathā vimutto ahu taṃ suṇoma. |330.781| Acchecchi taṇhaṃ idha nāmarūpe (ti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ atāri jātiṃ maraṇaṃ asesaṃ iccabravī bhagavā pañcaseṭṭho. |330.782| Esa sutvā pasīdāmi vaco te isisattama amoghaṃ kira me puṭṭhaṃ na maṃ vañcesi brāhmaṇo yathāvādī tathākārī ahu buddhassa sāvako acchidā maccuno jālaṃ taṃ taṃ māyāvino daḷhaṃ. |330.783| Addasa bhagavā ādiṃ 6- upādānassa kappiyo accagā vata kappāyano maccudheyyaṃ suduttaranti. Vaṅgīsasuttaṃ dvādasamaṃ. --------- @Footnote: 1 Ma. sutaṃpavassa . 2 Yu. yadatthiyaṃ . 3 Ma. acarī . 4 Ma. Yu. kaccissa. @5 Ma. sapādiseso. 6 Ma. ādi.


             The Pali Tipitaka in Roman Character Volume 25 page 391-394. https://84000.org/tipitaka/read/roman_read.php?B=25&A=8110&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=8110&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=329&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=251              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=329              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=3635              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=3635              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]