ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

            Suttanipāte uragavaggassa dasamaṃ āḷavakasuttaṃ
     [310]   10   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  āḷaviyaṃ
viharati   āḷavakassa   yakkhassa   bhavane   .  atha  kho  āḷavako  yakkho
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
nikkhama   samaṇāti  .  sādhāvusoti  bhagavā  nikkhami  .  pavisa  samaṇāti .
Sādhāvusoti   bhagavā   pāvisi   .   dutiyampi   kho   āḷavako   yakkho
bhagavantaṃ  etadavoca  nikkhama  samaṇāti  .  sādhāvusoti  bhagavā  nikkhami .
Pavisa   samaṇāti   .   sādhāvusoti   bhagavā   pāvisi   .  tatiyampi  kho
so   3-   āḷavako   yakkho  bhagavantaṃ  etadavoca  nikkhama  samaṇāti .
@Footnote: 1 Po. Ma. Yu. kamamānaṃ. 2 Ma. Yu. dasasatā yakkhā. 3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page360.

Sādhāvusoti bhagavā nikkhami . pavisa samaṇāti . sādhāvusoti bhagavā pāvisi . catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti . na khvāhaṃ āvuso nikkhamissāmi yante karaṇīyaṃ taṃ karohīti . pañhantaṃ samaṇa pucchissāmi sace me na byākarissasi cittaṃ vā te khipissāmi hadayaṃ vā te phālessāmi 1- pādesu vā gahetvā pāragaṅgāya khipissāmīti. {310.1} Na khvāhantaṃ [2]- passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya api ca tuvaṃ āvuso puccha yadākaṅkhasīti . Atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi [311] |311.606| Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ kiṃ su suciṇṇaṃ sukhamāvahāti kiṃ su have sādhutaraṃ rasānaṃ kathaṃjīviṃ jīvitamāhu seṭṭhaṃ. |311.607| Saddhīdha vittaṃ purisassa seṭṭhaṃ dhammo suciṇṇo sukhamāvahāti saccaṃ have sādhutaraṃ rasānaṃ paññājīviṃ jīvitamāhu seṭṭhaṃ. |311.608| Kathaṃ su tarati oghaṃ kathaṃ su tarati aṇṇavaṃ @Footnote: 1 Po. phālissāmi. 2 Ma. Yu. āvuso.

--------------------------------------------------------------------------------------------- page361.

Kathaṃ su dukkhamacceti kathaṃ su parisujjhati. |311.609| Saddhāya tarati oghaṃ appamādena aṇṇavaṃ viriyena 1- dukkhamacceti paññāya parisujjhati. |311.610| Kathaṃ su labhate paññaṃ kathaṃ su vindate dhanaṃ kathaṃ su kittiṃ pappoti kathaṃ mittāni ganthati asmā lokā paraṃ lokaṃ kathaṃ pecca na socati. |311.611| Saddahāno arahataṃ dhammaṃ nibbānapattiyā sussūsaṃ 2- labhate paññaṃ appamatto vicakkhaṇo |311.612| paṭirūpakārī dhuravā uṭṭhātā vindate dhanaṃ saccena kittiṃ pappoti dadaṃ mittāni ganthati. |311.613| Yassete caturo dhammā saddhassa gharamesino saccaṃ dhammo dhiti cāgo sa 3- ve pecca na socati. |311.614| Iṅgha aññepi pucchassu puthū samaṇabrāhmaṇe yadi saccā damā cāgā khantyā bhiyyodha vijjati. |311.615| Kathaṃ nudāni puccheyyaṃ puthū samaṇabrāhmaṇe yohaṃ 4- ajja pajānāmi yo attho 5- samparāyiko |311.616| atthāya vata me buddho vāsāyāḷavimāgamā. Yohaṃ 4- ajja pajānāmi yattha dinnaṃ mahapphalaṃ |311.617| so ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno sambuddhaṃ dhammassa ca sudhammatanti. Āḷavakasuttaṃ dasamaṃ. ------------ @Footnote: 1 Ma. vīriyena. 2 Yu. sussūsā. 3 Po. so . 4 Yu. sohaṃ. 5 Po. yo cattho.


             The Pali Tipitaka in Roman Character Volume 25 page 359-361. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7456&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7456&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=310&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=237              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=310              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5838              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5838              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]