ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

            Suttanipāte uragavaggassa navamaṃ hemavatasuttaṃ
     [309] |309.576| 9 Ajja paṇṇaraso uposatho     (iti sātāgiro yakkho)
                                          dibyā 2- ratti upaṭṭhitā
                          anomanāmaṃ satthāraṃ         handa passāma gotamaṃ.
      |309.577| Kacci mano supaṇihito      (iti hemavato yakkho)
                                          sabbabhūtesu tādino
                          kacci iṭṭhe aniṭṭhe ca      saṅkappassa vasīkatā.
      |309.578| Mano cassa supaṇihito       (iti sātāgiro yakkho)
                                          sabbabhūtesu tādino
                          atho iṭṭhe aniṭṭhe ca      saṅkappassa vasīkatā.
@Footnote: 1 Ma. sayāno yāvatāssa vigatamiddho. 2 Ma. dibbā.

--------------------------------------------------------------------------------------------- page356.

|309.579| Kacci adinnaṃ nādiyati (iti hemavato yakkho) kacci pāṇesu saññato kacci ārā pamādamhā kacci jhānaṃ na riñcati. |309.580| Na so adinnaṃ ādiyati (iti sātāgiro yakkho) atho pāṇesu saññato atho ārā pamādamhā buddho jhānaṃ na riñcati. |309.581| Kacci musā na bhaṇati (iti hemavato yakkho) kacci na khīṇabyappatho kacci vebhūtiyaṃ 1- nāha kacci samphaṃ na bhāsati |309.582| musā ca so na bhaṇati (iti sātāgiro yakkho) atho na khīṇabyappatho atho vebhūtiyaṃ nāha mantā atthaṃ ca 2- bhāsati. |309.583| Kacci na rajjati kāmesu (iti hemavato yakkho) kacci cittaṃ anāvilaṃ kacci mohaṃ atikkanto kacci dhammesu cakkhumā. |309.584| Na so rajjati kāmesu (iti sātāgiro yakkho) atho cittaṃ anāvilaṃ sabbamohaṃ atikkanto buddho dhammesu cakkhumā. |309.585| Kacci vijjāya sampanno (iti hemavato yakkho) kacci saṃsuddhacāraṇo @Footnote: 1 pa. vebhūtiyannāha. 2 Po. sa.

--------------------------------------------------------------------------------------------- page357.

Kaccissa āsavā khīṇā kacci natthi punabbhavo. |309.586| Vijjāya ceva 1- sampanno (iti sātāgiro yakkho) atho saṃsuddhacāraṇo sabbassa āsavā khīṇā natthi tassa punabbhavo. |309.587| Sampannaṃ munino cittaṃ kammunā 2- byappathena ca vijjācaraṇasampannaṃ dhammato naṃ pasaṃsasi |309.588| sampannaṃ munino cittaṃ kammunā byappathena ca vijjācaraṇasampannaṃ dhammato anumodasi |309.589| sampannaṃ munino cittaṃ kammunā byappathena ca vijjācaraṇasampannaṃ handa passāma gotamaṃ. |309.590| Eṇijaṅghaṃ kīsaṃ 3- dhīraṃ appāhāraṃ alolupaṃ muniṃ vanasmiṃ jhāyantaṃ ehi passāma gotamaṃ. |309.591| Sīhaṃ ekacaraṃ nāgaṃ kāmesu anapekkhinaṃ upasaṅkamma pucchāma maccupāsapamocanaṃ. |309.592| Akkhātāraṃ pavattāraṃ sabbadhammānapāraguṃ buddhaṃ verabhayātītaṃ mayaṃ pucchāma gotamaṃ. |309.593| Kismiṃ loko samuppanno (iti hemavato yakkho) kismiṃ kubbati santhavaṃ kissa loko upādāya kismiṃ loko vihaññati. @Footnote: 1 Yu. vijāya meva. 2 Yu. kammanā . 3 Ma. kisaṃ vīraṃ.

--------------------------------------------------------------------------------------------- page358.

|309.594| Chasu loko samuppanno (hemavatāti bhagavā) chasu kubbati santhavaṃ channameva upādāya chasu loko vihaññati. |309.595| Katamantaṃ upādānaṃ yattha loko vihaññati niyyānaṃ pucchito brūhi kathaṃ dukkhā pamuñcati. |309.596| Pañca kāmaguṇā loke manochaṭṭhā paveditā ettha chandaṃ virājetvā evaṃ dukkhā pamuñcati. |309.597| Etaṃ lokassa niyyānaṃ akkhātaṃ vo 1- yathātathaṃ etaṃ vo ahamakkhāmi evaṃ dukkhā pamuñcati. |309.598| Kosūdha tarati oghaṃ kodha tarati aṇṇavaṃ appatiṭṭhe anālambe ko gambhīre na sīdati. |309.599| Sabbadā sīlasampanno paññavā susamāhito ajjhattasaññī 2- satimā oghaṃ tarati duttaraṃ. |309.600| Virato kāmasaññāya sabbasaṃyojanātigo 3- nandibhavaparikkhīṇo so gambhīre na sīdati. |309.601| Gambhīrapaññaṃ nipuṇatthadassiṃ akiñcanaṃ kāmabhave asattaṃ taṃ passatha sabbadhi vippamuttaṃ dibye pathe kammānaṃ 4- mahesiṃ |309.602| anomanāmaṃ nipuṇatthadassiṃ @Footnote: 1 Po. te . 2 Ma. Yu. ajjhattacintī . 3 Po. sabbayojanātito. 4 Po. @Ma. Yu. kamamānaṃ.

--------------------------------------------------------------------------------------------- page359.

Paññādadaṃ kāmālaye asattaṃ taṃ passatha sabbaviduṃ sumedhaṃ ariye pathe kammānaṃ 1- mahesiṃ. |309.603| Sudiṭṭhaṃ vata no ajja suppabhātaṃ suhuṭṭhitaṃ yaṃ addasāma sambuddhaṃ oghatiṇṇamanāsavaṃ. |309.604| Ime dasasatayakkhā 2- iddhimanto yasassino sabbe taṃ saraṇaṃ yanti tvaṃ no satthā anuttaro. |309.605| Te mayaṃ vicarissāma gāmā gāmaṃ nagā nagaṃ namassamānā sambuddhaṃ dhammassa ca sudhammatanti. Hemavatasuttaṃ navamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 25 page 355-359. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7371&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7371&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=309&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=236              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=309              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5287              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5287              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]