ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

             Suttanipāte uragavaggassa sattamaṃ vasalasuttaṃ
     [305]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pāvisi   .
Tena   kho   pana   samayena   aggikabhāradvājassa  brāhmaṇassa  nivesane
aggi   pajjalito   hoti   āhutī   1-  paggahitā  .  atha  kho  bhagavā
sāvatthiyaṃ    sapadānaṃ    piṇḍāya   caramāno   yena   aggikabhāradvājassa
brāhmaṇassa   nivesanaṃ   tenupasaṅkami  .  addasā  kho  aggikabhāradvājo
brāhmaṇo    bhagavantaṃ    dūrato    va   āgacchantaṃ   disvāna   bhagavantaṃ
etadavoca   atreva   2-   muṇḍaka  atreva  2-  samaṇaka  atreva  2-
vasalaka tiṭṭhāhīti.
     {305.1}   Evaṃ   vutte   bhagavā   aggikabhāradvājaṃ  brāhmaṇaṃ
etadavoca   jānāsi   pana   tvaṃ  brāhmaṇa  vasalaṃ  vā  vasalakaraṇe  vā
dhammeti  .  na  khvāhaṃ  bho  gotama  jānāmi  vasalaṃ  vā  vasalakaraṇe vā
dhamme  sādhu  me  bhavaṃ  gotamo  tathā  dhammaṃ  desetu  yathāhaṃ  jāneyyaṃ
vasalaṃ  vā  vasalakaraṇe  vā  dhammeti  .  tena  hi  brāhmaṇa  suṇāhi 3-
sādhukaṃ   manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho  aggikabhāradvājo
brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca
     [306] |306.539| Kodhano upanāhī ca         pāpamakkhī ca yo naro
@Footnote: 1 Po. Ma. āhuti. 2 Ma. Yu. taterava .  3 Po. suṇohi.
                         Vipannadiṭṭhi māyāvī         taṃ jaññā vasalo iti. 1
      |306.540| Ekajaṃ vā dvijaṃ 1- vāpi    yodha pāṇaṃ vihiṃsati
                         yassa pāṇe dayā natthi     taṃ jaññā vasalo iti. 2
      |306.541| Yo hanti uparundheti 2-     gāmāni nigamāni ca
                         niggāhako samaññāto    taṃ jaññā vasalo iti. 3
      |306.542| Gāme vā yadi vāraññe    yaṃ paresaṃ mamāyitaṃ
                         theyyā adinnaṃ āneti 3- taṃ jaññā vasalo iti. 4
      |306.543| Yo have iṇamādāya         bhuñjamāno palāyati
                         na hi te iṇamatthīti           taṃ jaññā vasalo iti. 5
      |306.544| Yo ve kiñcikkhakamyatā     panthasmiṃ vajataṃ janaṃ
                         hantā kiñcikkhamādeti     taṃ jaññā vasalo iti. 6
      |306.545| Yo attahetu parahetu        dhanahetu ca yo naro
                         sakkhipuṭṭho musā brūti       taṃ jaññā vasalo iti. 7
      |306.546| Yo ñātīnaṃ sakhīnaṃ vā         dāresu paṭidissati
                         sahasā 4- sampiyena vā    taṃ jaññā vasalo iti. 8
      |306.547| Yo mātaraṃ vā pitaraṃ vā       jiṇṇakaṃ gatayobbanaṃ
                         pahusanto na bharati            taṃ jaññā vasalo iti. 9
      |306.548| Yo mātaraṃ vā pitaraṃ vā       bhātaraṃ bhaginiṃ sasuṃ 5-
                         hanti roseti vācāya         taṃ jaññā vasalo iti. 10
      |306.549| Yo atthaṃ pucchito santo    anatthamanusāsati
@Footnote: 1 Yu. dijaṃ. 2 Ma. Yu. parirundhati. Po. uparundhati. 3 Ma. adinnamāneti.
@Yu. adinnaṃ ādiyati. 4 Ma. sāhasā .  5 Po. sakhiṃ.
                         Paṭicchannena manteti       taṃ jaññā vasalo iti. 11
      |306.550| Yo katvā pāpakaṃ kammaṃ     mā maṃ jaññāti icchati
                         yo paṭicchannakammanto    taṃ jaññā vasalo iti. 12
      |306.551| Yo ve parakulaṃ gantvā        bhutvā 1- ca sucibhojanaṃ
                         āgataṃ nappaṭipūjeti         taṃ jaññā vasalo iti. 13
      |306.552| Yo brāhmaṇaṃ vā samaṇaṃ vā   aññaṃ vāpi vanibbakaṃ
                         musāvādena vañceti         taṃ jaññā vasalo iti. 14
      |306.553| Yo brāhmaṇaṃ vā samaṇaṃ vā   bhattakāle upaṭṭhite
                         roseti vācā na ca deti      taṃ jaññā vasalo iti. 15
      |306.554| Asataṃ yodha pabrūti            mohena paliguṇṭhito
                         kiñcikkhaṃ nijigiṃsāno         taṃ jaññā vasalo iti. 16
      |306.555| Yo cattānaṃ samukkaṃse       pare 2- ca avajānati
                         nihīno sena mānena         taṃ jaññā vasalo iti. 17
      |306.556| Rosako kadariyo ca             pāpiccho maccharī saṭho
                         ahiriko anottappī          taṃ jaññā vasalo iti. 18
      |306.557| Yo buddhaṃ paribhāsati          atha vā tassa sāvakaṃ
                         paribbājakaṃ 3- gahaṭṭhaṃ vā  taṃ jaññā vasalo iti. 19
      |306.558| Yo ve anarahaṃ 4- santo    arahaṃ paṭijānati 5-
                         coro sabrahmake loke      eso 6- kho vasalādhamo. 20
      |306.559| Ete kho vasalā vuttā      mayā ye te pakāsitā.
@Footnote: 1 Ma. Yu. bhutvāna sucibhojanaṃ. 2 Ma. pare ca mavajānāti. Yu. parañca mavajānāti.
@3 Ma. Yu. paribbājaṃ .  4 Yu. anarahā. 5 Ma. paṭikhānāti. 6 Po. eso kho
@vasalodhamo.. yu esa kho vasalādhamo.
                         Na jaccā vasalo hoti         na jaccā hoti brāhmaṇo
                         kammunā vasalo hoti         kammunā hoti brāhmaṇo.
      |306.560| Tadamināpi jānātha           yathā medaṃ nidassanaṃ
                         caṇḍālaputto sopāko   mātaṅgo iti vissuto
      |306.561| so yasapparamappatto 1-   mātaṅgo yaṃ sudullabhaṃ
                         āgañchuṃ 2- tassupaṭṭhānaṃ khattiyā brāhmaṇā bahū.
      |306.562| So 3- devayānaṃ abhiruyha   virajaṃ so mahāpathaṃ
                         kāmarāgaṃ virājetvā         brahmalokūpago ahu.
                         Na naṃ jāti nivāresi            brahmalokūpapattiyā.
      |306.563| Ajjhāyikakule 4- jātā   brāhmaṇā mantabandhavā
                         te ca pāpesu kammesu        abhiṇhamupadissare
      |306.564| diṭṭheva dhamme gārayhā    samparāye ca duggati.
                         Na ne jāti nivāreti          duggaccā 5- garahāya vā.
      |306.565| Na jaccā vasalo hoti         na jaccā hoti brāhmaṇo
                         kammunā vasalo hoti         kammunā hoti brāhmaṇoti.
     [307]   Evaṃ   vutte   aggikabhāradvājo   brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ   dhāreyya
cakkhumanto    rūpāni    dakkhantīti   evamevaṃ   anekapariyāyena   bhotā
@Footnote: 1 Ma. Yu. yasaṃ paramaṃ patto. 2 Po. Ma. āgacchuṃ. 3 Ma. ayaṃ pāṭho natthi.
@4 Ma. Yu. ajjhāyakakule. 5 Ma. duggatyā.
Gotamena    dhammo    pakāsito    esāhaṃ    bhavantaṃ    gotamaṃ   saraṇaṃ
gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti .
                          Vasalasuttaṃ sattamaṃ.
                                  ---------



             The Pali Tipitaka in Roman Character Volume 25 page 349-353. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7232              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7232              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=305&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=234              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=305              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4276              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4276              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]