ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

            Suttanipāte uragavaggassa chaṭṭhaṃ parābhavasuttaṃ
     [303]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya         rattiyā        abhikkantavaṇṇā        kevalakappaṃ
jetavanaṃ    obhāsetvā    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhitā  kho
sā devatā bhagavantaṃ gāthāya ajjhabhāsi
     [304] |304.514| Parābhavantaṃ purisaṃ  mayaṃ pucchāma gotamaṃ 1-
                         bhagavantaṃ puṭṭhumāgamma  kiṃ parābhavato mukhaṃ.
      |304.515| Suvijāno bhavaṃ hoti        duvijāno *- parābhavo
                         dhammakāmo bhavaṃ hoti     dhammadessī parābhavo
      |304.516| iti hetaṃ vijānāma       paṭhamo so parābhavo.
                         Dutiyaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.517| Asantassa piyā honti  sante na kurute piyaṃ
                         asataṃ dhammaṃ roceti         taṃ parābhavato mukhaṃ
      |304.518| iti hetaṃ vijānāma        dutiyo so parābhavo.
                         Tatiyaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.519| Niddāsīlī sabhāsīlī       anuṭṭhātā ca yo naro
                         alaso kodhapaññāṇo    taṃ parābhavato mukhaṃ
@Footnote: 1 Po. Ma. gotama.
@* ”nachaḗṢḗachṢṭaṭhasṢṅagīti —laÃachaḗṢḗa PTS peḌna suvijāno
      |304.520| Iti hetaṃ vijānāma       tatiyo so parābhavo.
                         Catutthaṃ bhagavā brūhi      kiṃ parābhavato mukhaṃ.
      |304.521| Yo mātaraṃ vā 1- pitaraṃ vā  jiṇṇakaṃ gatayobbanaṃ
                         pahusanto na bharati        taṃ parābhavato mukhaṃ
      |304.522| iti hetaṃ vijānāma        catuttho so parābhavo.
                         Pañcamaṃ bhagavā brūhi     kiṃ parābhavato mukhaṃ.
      |304.523| Yo brāhmaṇaṃ vā 2- samaṇaṃ   vā aññaṃ vāpi vanibbakaṃ
                         musāvādena vañceti     taṃ parābhavato mukhaṃ
      |304.524| iti hetaṃ vijānāma        pañcamo so parābhavo.
                         Chaṭṭhamaṃ bhagavā brūhi      kiṃ parābhavato mukhaṃ.
      |304.525| Pahutavitto 3- puriso   sahirañño sabhojano
                         eko bhuñjati sādūni    taṃ parābhavato mukhaṃ
      |304.526| iti hetaṃ vijānāma       chaṭṭhamo so parābhavo.
                         Sattamaṃ bhagavā brūhi      kiṃ parābhavato mukhaṃ.
      |304.527| Jātithaddho dhanathaddho    gottathaddho ca yo naro
                         saññātiṃ atimaññeti  taṃ parābhavato mukhaṃ
      |304.528| iti hetaṃ vijānāma       sattamo so parābhavo.
                         Aṭṭhamaṃ bhagavā brūhi      kiṃ parābhavato mukhaṃ.
      |304.529| Itthīdhutto surādhutto   akkhadhutto ca yo naro
                         laddhaṃ laddhaṃ vināseti     taṃ parābhavato mukhaṃ
@Footnote: 1-2 Ma. vāsaddo natthi .  3 Ma. Yu. pahūtavitto.
      |304.530| Iti hetaṃ vijānāma       aṭṭhamo so parābhavo.
                         Navamaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.531| Sehi dārehi asantuṭṭho  vesiyāsu padussati 1-
                         dussati 2- paradāresu    taṃ parābhavato mukhaṃ
      |304.532| iti hetaṃ vijānāma       navamo so parābhavo.
                         Dasamaṃ bhagavā brūhi        kiṃ parābhavato mukhaṃ.
      |304.533| Atītayobbano poso    āneti timbarutthaniṃ
                         tassā issā na supati   taṃ parābhavato mukhaṃ
      |304.534| iti hetaṃ vijānāma       dasamo so parābhavo.
                         Ekādasamaṃ bhagavā brūhi   kiṃ parābhavato mukhaṃ.
      |304.535| Itthiṃ 3- soṇḍiṃ vikiraṇiṃ purisaṃ vāpi tādisaṃ
                         issariyasmiṃ ṭhapeti 4-   taṃ parābhavato mukhaṃ
      |304.536| iti hetaṃ vijānāma       ekādasamo parābhavo.
                         Dvādasamaṃ bhagavā brūhi  kiṃ parābhavato mukhaṃ.
      |304.537| Appabhogo mahātaṇho  khattiye jāyate kule
                         so 5- ca rajjaṃ patthayati  taṃ parābhavato mukhaṃ.
      |304.538| Ete parābhave loke     paṇḍito samavekkhiya
                         ariyadassanasampanno      sa lokaṃ bhajate sivanti.
                                       Parābhavasuttaṃ chaṭṭhaṃ.
                                               ---------
@Footnote: 1 Yu. padissati . 2 Yu. dissati .  3 Yu. itthisoṇḍiṃ .  4 Yu. ṭhāpeti.
@5 Yu. sodha.



             The Pali Tipitaka in Roman Character Volume 25 page 346-348. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7168              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7168              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=303&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=233              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=303              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4071              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4071              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]