ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page340.

Suttanipāte uragavaggassa catutthaṃ kasibhāradvājasuttaṃ [297] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme . tena kho pana samayena kasibhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kasibhāradvājassa brāhmaṇassa kammanto tenupasaṅkami . tena kho pana samayena kasibhāradvājassa brāhmaṇassa parivesanā vattati. {297.1} Atha kho bhagavā yena parivesanā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ disvāna bhagavantaṃ etadavoca ahaṃ kho samaṇa kasāmi ca vappāmi ca kasitvā ca vappitvā ca bhuñjāmi . tvampi samaṇa kasassu ca vappassu ca kasitvā ca vappitvā ca bhuñjāhīti 1- . ahampi kho brāhmaṇa kasāmi ca vappāmi ca kasitvā ca vappitvā ca bhuñjāmīti . na kho pana 2- samaṇa passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balibaddhe 3- vā atha ca pana bhavaṃ gotamo evamāha ahampi kho brāhmaṇa kasāmi ca @Footnote: 1 Ma. Yu. bhuñjassati. 2 Po. Ma. Yu. pana mayaṃ . 3 Ma. Yu. balibadde.

--------------------------------------------------------------------------------------------- page341.

Vappāmi ca kasitvā ca vappitvā ca bhuñjāmīti . atha kho kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi [298] |298.499| Kassako paṭijānāsi na ca passāma te kasiṃ kasiṃ no pucchito brūhi yathā jānemu te kasiṃ. |298.500| Saddhā bījaṃ tapo vuṭṭhi paññā me yuganaṅgalaṃ hirī īsā mano yottaṃ sati me phālapācanaṃ. |298.501| Kāyagutto vacīgutto āhāre udare yato saccaṃ karomi niddhānaṃ soraccamme pamocanaṃ. |298.502| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ gacchati anivattantaṃ yattha gantvā na socati. |298.503| Evaṃ me sā kasi kaṭṭhā sā hoti amatapphalā etaṃ kasiṃ kasitvāna sabbadukkhā pamuccatīti. [299] Atha kho kasibhāradvājo brāhmaṇo mahatiyā kaṃsapātiyā pāyāsaṃ vaḍḍhetvā bhagavato upanāmesi bhuñjatu bhavaṃ gotamo pāyāsaṃ kassako bhavaṃ yañhi bhavaṃ gotamo amatapphalaṃ kasiṃ kasatīti. |299.504| Gāthābhigītamme abhojaneyyaṃ sampassataṃ brāhmaṇa nesa dhammo gāthābhigītaṃ panudanti buddhā dhamme satī brāhmaṇa 1- vuttiresā. @Footnote: 1 Po. brāhmaṇassa.

--------------------------------------------------------------------------------------------- page342.

|299.505| Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassu khettañhi taṃ puññapekkhassa hotīti. [300] Atha kassa cāhaṃ bho gotama imaṃ pāyāsaṃ dammīti . Na khvāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yena 1- so pāyāso bhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā tena hi tvaṃ brāhmaṇa taṃ pāyāsaṃ appaharite vā chaḍḍehi appāṇake vā udake opilāpehīti . Atha kho kasibhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake opilāpesi . atha kho so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūmāyati 2- sampadhūmāyati . seyyathāpi nāma ayogulo divasasantatto 3- udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati evameva so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati. [301] Atha kho kasibhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca abhikkantaṃ bho gotama @Footnote: 1 Ma. Yu. yassa. 2 Ma. Yu. sandhūpāyati sampadhūpāyati . 3 Ma. divasaṃ santatto.

--------------------------------------------------------------------------------------------- page343.

Abhikkantaṃ bho gotama . seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito . esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ . labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti. {301.1} Alattha kho kasibhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva āgārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho 1- panāyasmā bhāradvājo arahataṃ ahosīti. Kasibhāradvājasuttaṃ catutthaṃ. ---------- @Footnote: 1 Ma. ca. Yu. ca kho.


             The Pali Tipitaka in Roman Character Volume 25 page 340-343. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7049&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7049&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=297&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=231              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=297              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=3224              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=3224              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]