ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

           Suttanipāte uragavaggassa tatiyaṃ khaggavisāṇasuttaṃ
     [296] |296.458| 3 Sabbesu bhūtesu nidhāya daṇḍaṃ
                          aviheṭhayaṃ aññatarampi tesaṃ
                          na puttamiccheyya kuto sahāyaṃ
                          eko care khaggavisāṇakappo.
      |296.459| Saṃsaggajātassa bhavanti snehā
@Footnote: 1 Ma. pāragū. 2 Po. gopiko. Ma. gomā.. Yu. Sī. gomiko.

--------------------------------------------------------------------------------------------- page332.

Snehanvayaṃ dukkhamidaṃ pahoti ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo. |296.460| Mitte suhajje anukampamāno hāpeti atthaṃ paṭibaddhacitto etaṃ bhayaṃ santhavapekkhamāno 1- eko care khaggavisāṇakappo. |296.461| Vaṃso visālo va yathā visatto puttesu dāresu ca yā apekkhā vaṃsākaḷīro 2- va asajjamāno eko care khaggavisāṇakappo. |296.462| Migo araññamhi yathā abandho 3- yenicchakaṃ gacchati gocarāya viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakappo. |296.463| Āmantanā hoti sahāyamajjhe vāse ṭhāne gamane cārikāya anabhijjhitaṃ seritaṃ pekkhamāno eko care khaggavisāṇakappo. @Footnote: 1 Ma. Yu. santhave pekkhamānotipi. 2 Po. vaṃsakaḷirova. Ma. vaṃsakkaḷīrova. @3 Ma. Yu. abaddho.

--------------------------------------------------------------------------------------------- page333.

|296.464| Khiḍḍā ratī hoti sahāyamajjhe puttesu ca vipūlaṃ hoti pemaṃ piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakappo. |296.465| Cātuddiso appaṭigho ca hoti santussamāno itarītarena parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo. |296.466| Dussaṅgahā pabbajitāpi eke atho gahaṭṭhā gharamāvasantā appossuko paraputtesu hutvā eko care khaggavisāṇakappo. |296.467| Oropayitvā gihibyañjanāni sañchinnapatto 1- yathā koviḷāro chetvāna dhīro gihibandhanāni eko care khaggavisāṇakappo. |296.468| Sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satimā. @Footnote: 1 Yu. saṃsīnanapatto.

--------------------------------------------------------------------------------------------- page334.

|296.469| No ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. |296.470| Addhā pasaṃsāma sahāyasampadaṃ seṭṭhā samā sevitabbā sahāyā ete aladdhā anavajjabhojī eko care khaggavisāṇakappo. |296.471| Disvā suvaṇṇassa pabhassarāni kammāraputtena suniṭṭhitāni saṅghaṭṭamānāni duve bhujasmiṃ eko care khaggavisāṇakappo. |296.472| Evaṃ dutiyena sahāmamassa vācābhilāpo abhisajjanā vā etaṃ bhayaṃ āyati pekkhamāno eko care khaggavisāṇakappo. |296.473| Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page335.

|296.474| Ītī ca gaṇḍo ca upaddavo ca rogo ca sallañca bhayañca metaṃ etaṃ bhayaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo. |296.475| Sītañca uṇhañca khudaṃ pipāsaṃ vātātape ḍaṃsasiriṃsape 1- ca sabbānipetāni abhisambhavitvā eko care khaggavisāṇakappo. |296.476| Nāgova yūthāni vivajjayitvā sañjātakkhandho padumī uḷāro yathābhirantaṃ viharaṃ 2- araññe eko care khaggavisāṇakappo. |296.477| Aṭṭhāna taṃ saṅgaṇikāratassa yaṃ phussaye 3- sāmayikaṃ vimuttaṃ ādiccabandhussa vaco nisamma eko care khaggavisāṇakappo. |296.478| Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo uppannañāṇomhi anaññaneyyo eko care khaggavisāṇakappo. @Footnote: 1 Po. Ma. ḍaṃsasarīsape. 2 Yu. vihare. 3 Ma. Yu. phassaye.

--------------------------------------------------------------------------------------------- page336.

|296.479| Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho nirāsayo sabbaloke bhavitvā eko care khaggavisāṇakappo. |296.480| Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakappo. |296.481| Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhāṇavantaṃ aññāya atthāni vineyya kaṅkhaṃ eko care khaggavisāṇakappo. |296.482| Khiḍḍaṃ ratiṃ kāmasukhañca loke analaṅkaritvā anapekkhamāno vibhūsanaṭṭhānā virato saccavādī eko care khaggavisāṇakappo. |296.483| Puttañca dāraṃ pitarañca mātaraṃ dhanāni dhaññāni ca bandhavāni 1- hitvāna kāmāni yathodhikāni eko care khaggavisāṇakappo. @Footnote: 1 Yu. bandhanāni ca.

--------------------------------------------------------------------------------------------- page337.

|296.484| Saṅgo eso parittamettha sokhyaṃ appassādo dukkhamettha bhiyyo gaṇḍo 1- eso iti ñatvā matimā 2- eko care khaggavisāṇakappo. |296.485| Sandālayitvāna saṃyojanāni jālaṃ va chetvā 3- salilambucārī aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakappo. |296.486| Okkhittacakkhu 4- na ca pādalolo guttindriyo rakkhitamānasāno anavassuto apariḍayhamāno eko care khaggavisāṇakappo. |296.487| Ohārayitvā gihibyañjanāni sañchinnapatto 5- yathā pārichatto kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo. |296.488| Rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī kule kule appaṭibaddhacitto eko care khaggavisāṇakappo. @Footnote: 1 Ma. Yu. gaḷo . 2 Ma. Yu. mutīmā . 3 Po. bhitvā . 4 Po. Ma. Yu. @okkhittacakkhū . 5 Ma. sañchannapatto.

--------------------------------------------------------------------------------------------- page338.

|296.489| Pahāya pañcāvaraṇāni cetaso upakkilese byapanujja sabbe anissito chetvā sinehadosaṃ eko care khaggavisāṇakappo. |296.490| Vipiṭṭhikatvāna sukhaṃ dukkhañca pubbeva ca somanassadomanassaṃ laddhānupekkhaṃ samathaṃ visuddhaṃ eko care khaggavisāṇakappo. |296.491| Āraddhaviriyo paramatthapattiyā alīnacitto akusītavuttī daḷhanikkamo thāmabalūpapanno eko care khaggavisāṇakappo. |296.492| Paṭisallānaṃ jhānamariñcamāno dhammesu niccaṃ anudhammacārī ādīnavaṃ sammasitā bhavesu eko care khaggavisāṇakappo. |296.493| Taṇhakkhayaṃ patthayaṃ appamatto anelamūgo sutavā satimā saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page339.

|296.494| Sīhova saddesu asantasanto vātova jālamhi asajjamāno padumaṃva toyena alimpamāno 1- eko care khaggavisāṇakappo. |296.495| Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī sevetha pantāni senāsanāni eko care khaggavisāṇakappo. |296.496| Mettaṃ upekkhaṃ karuṇaṃ vimuttaṃ 2- āsevamāno muditañca kāle sabbena lokena avirujjhamāno eko care khaggavisāṇakappo. |296.497| Rāgañca dosañca pahāya mohaṃ sandālayitvāna saṃyojanāni asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappo. |296.498| Bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā attatthapaññā asucī manussā eko care khaggavisāṇakappo. Khaggavisāṇasuttaṃ tatiyaṃ. @Footnote: 1 Ma. Yu. alippamāno. 2 Ma. Yu. vimuttiṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 331-339. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6874&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6874&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=296&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=230              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=296              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=1095              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=1095              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]