ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [292]  12  Sampannasīlā  bhikkhave  hotha  3-  sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā   viharatha   ācāragocarasampannā  aṇumattesu  vajjesu
bhayadassāvino 4- samādāya sikkhatha sikkhāpadesu.
     {292.1} Sampannasīlānaṃ [5]- bhikkhave bhavataṃ 6- sampannapātimokkhānaṃ
pātimokkhasaṃvarasaṃvutānaṃ     viharataṃ    ācāragocarasampannānaṃ    aṇumattesu
vajjesu   bhayadassāvīnaṃ   samādāya   sikkhataṃ   sikkhāpadesu   kimassa   7-
bhikkhave  uttariṃ  karaṇīyaṃ  carato  cepi  bhikkhave  bhikkhuno  abhijjhā  vigatā
hoti   byāpādo   vigato   hoti  thīnamiddhaṃ  vigataṃ  hoti  uddhaccakukkuccaṃ
vigataṃ  hoti  vicikicchā  pahīnā hoti āraddhaviriyaṃ 8- hoti asallīnaṃ upaṭṭhitā
sati   appamuṭṭhā   9-   passaddho   kāyo   asāraddho  samāhitaṃ  cittaṃ
@Footnote: 1 Ma. Yu. vuccatīti .  2 Ma. yo ca caraṃ vā tiṭṭhaṃ vā. Yu. yo caraṃ vā
@yo tiṭṭhaṃ vā. 3 Ma. Yu. viharatha .  4 Yu. bhayadassāvī. 5 Ma. vo.
@6 Ma. Yu. viharataṃ. 7 Ma. kimassa uttari karaṇīyaṃ. Yu. kiñcassa. 8 Ma. Yu.
@āraddhaṃ hoti viriyaṃ. 9 Sī. Ma. Yu. asammuṭṭhā.
Ekaggaṃ   caraṃpi   bhikkhave   bhikkhu   evaṃbhūto   ātāpī  ottappī  satataṃ
samitaṃ āraddhaviriyo pahitattoti vuccati.
     {292.2}  Ṭhitassa  cepi  bhikkhave  bhikkhuno  abhijjhā  vigatā hoti
byāpādo    vigato    hoti   thīnamiddhaṃ   vigataṃ   hoti   uddhaccakukkuccaṃ
vigataṃ   hoti   vicikicchā   pahīnā   hoti  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ
upaṭṭhitā   sati   appamuṭṭhā   passaddho   kāyo   asāraddho   samāhitaṃ
cittaṃ   ekaggaṃ   ṭhitopi   bhikkhave   bhikkhu  evaṃbhūto  ātāpī  ottappī
satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati.
     {292.3}  Nisinnassa  cepi  bhikkhave  bhikkhuno abhijjhā vigatā hoti
byāpādo   vigato   hoti   thīnamiddhaṃ  vigataṃ  hoti  uddhaccakukkuccaṃ  vigataṃ
hoti   vicikicchā  pahīnā  hoti  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ  upaṭṭhitā
sati   appamuṭṭhā   passaddho  kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ
nisinnopi   bhikkhave   bhikkhu   evaṃbhūto   ātāpī  ottappī  satataṃ  samitaṃ
āraddhaviriya pahitattoti vuccati.
     {292.4}  Sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa  abhijjhā
vigatā  hoti  byāpādo  vigato  hoti  thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ
vigataṃ   hoti   vicikicchā   pahīnā   hoti  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ
upaṭṭhitā   sati   appamuṭṭhā   passaddho   kāyo   asāraddho   samāhitaṃ
cittaṃ   ekaggaṃ   sayānopi   bhikkhave  bhikkhu  jāgaro  evaṃbhūto  ātāpī
ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti.
          Yataṃ care yataṃ tiṭṭhe               yataṃ acche yataṃ saye
          yataṃ sammiñjaye bhikkhu           yatamenaṃ pasāraye
          uddhaṃ tiriyaṃ apācīnaṃ              yāvatā jagato gati
          samavekkhitā ca 1- dhammānaṃ   khandhānaṃ udayabbayaṃ
          evaṃ vihārimātāpiṃ               santavuttiṃ anuddhataṃ
          cetosamathasāmīciṃ                 sikkhamānaṃ sadā sataṃ
          satataṃ pahitattoti                āhu bhikkhuṃ tathāvidhanti. Dvādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 319-321. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6622              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6622              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=292&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=226              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=292              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8857              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8857              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]