ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [290]  11  Carato  cepi  bhikkhave  bhikkhuno uppajjati kāmavitakko
vā  byāpādavitakko  vā  vihiṃsāvitakko vā tañce [1]- bhikkhu adhivāseti
nappajahati  na  vinodeti  na  byantīkaroti  na anabhāvaṃ gameti carampi bhikkhave
bhikkhu  evaṃbhūto  anātāpī  anottappī  2-  satataṃ  samitaṃ kusīto hīnaviriyoti
vuccati.
     {290.1}  Ṭhitassa  cepi  bhikkhave  bhikkhuno  uppajjati kāmavitakko
vā   byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhu  adhivāseti
nappajahati   na   vinodeti   na  byantīkaroti  na  anabhāvaṃ  gameti  ṭhitopi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {290.2}  Nisinnassa  cepi  bhikkhave bhikkhuno uppajjati kāmavitakko
vā   byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhu  adhivāseti
nappajahati   na  vinodeti  na  byantīkaroti  na  anabhāvaṃ  gameti  nisinnopi
bhikkhave   bhikkhu   evaṃbhūto   anātāpī   anottappī  satataṃ  samitaṃ  kusīto
hīnaviriyoti vuccati.
     {290.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko
vā   byāpādavitakko  vā  vihiṃsāvitakko  vā  tañce  bhikkhu  adhivāseti
@Footnote: 1 Ma. Yu. bhikkhave .  2 Ma. anottāpi.

--------------------------------------------------------------------------------------------- page318.

Nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyoti vuccati. [291] Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu na adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti carampi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī 1- satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {291.1} Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu na 2- adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti ṭhitopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {291.2} Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhave bhikkhu na adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti nisinnopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati. {291.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu na adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ @Footnote: 1 Ma. ottāpī . 2 Ma. Yu. nādhivāseti.

--------------------------------------------------------------------------------------------- page319.

Samitaṃ āraddhaviriyo pahitattoti vuccati 1-. Caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ yo vitakkaṃ vitakketi pāpakaṃ gehanissitaṃ kumaggaṃ paṭipanno so mohaneyyesu mucchito abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ. Yo 2- caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ vitakkaṃ samayitvāna vitakkūpasame rato bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti. Ekādasamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 317-319. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6573&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6573&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=290&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=225              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=290              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8796              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8796              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]