ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [284]  5  Ye  te  bhikkhave  bhikkhū  sīlasampannā  samādhisampannā
paññāsampannā         vimuttisampannā         vimuttiñāṇadassanasampannā
@Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page312.

Ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃ samakkhātāro saddhammassa . dassanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ 1- vadāmi savanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi upasaṅkamanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi payirupāsanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi anussatimpahaṃ 2- bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi anupabbajjampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. {284.1} Taṃ kissa hetu tathārūpe bhikkhave bhikkhū sevato bhajato payirupāsato aparipūropi sīlakkhandho bhāvanāpāripūriṃ gacchati aparipūropi samādhikkhandho bhāvanāpāripūriṃ gacchati aparipūropi paññākkhandho bhāvanāpāripūriṃ gacchati aparipūropi vimuttikkhandho bhāvanāpāripūriṃ gacchati aparipūropi vimutti- ñāṇadassanakkhandho bhāvanāpāripūriṃ gacchati evarūpā ca te bhikkhave bhikkhū satthārotipi vuccanti satthavāhātipi vuccanti raṇañjahātipi vuccanti tamonudātipi vuccanti ālokakarātipi vuccanti obhāsakarātipi vuccanti pajjotakarātipi vuccanti [3]- pabhaṅkarātipi vuccanti ukkādhārāpi vuccanti ariyātipi vuccanti cakkhumantotipi vuccantīti. Pāmojjakaraṇaṭṭhānaṃ 4- etaṃ 5- hoti vijānataṃ yadidaṃ bhāvitattānaṃ ariyānaṃ dhammajīvinaṃ. Te jotayanti saddhammaṃ bhāsayanti pabhaṅkarā @Footnote: 1 Po. bahūkāraṃ. Ma. Yu. bahūpakāraṃ . 2 Ma. Yu. anussaraṇampahaṃ. 3 Ma. Yu. @ukkādhārātipi vuccanti . 4 Po. pāmojjakāraṇaṭṭhānaṃ. Ma. pāmojjakaraṇaṃ ṭhānaṃ. @Yu. pāmujjakaraṇaṃ ṭhānaṃ. 5 Yu. evaṃ.

--------------------------------------------------------------------------------------------- page313.

Ālokakaraṇā dhīrā cakkhumanto raṇañjahā. Yesaṃ ve sāsanaṃ sutvā sammadaññāya paṇḍitā jātikkhayamabhiññāya nāgacchanti punabbhavanti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 311-313. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6454&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6454&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=284&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=219              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=284              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8277              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8277              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]