ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                       Dhammapadagāthāya dasamo daṇḍavaggo
     [20] |20.129| 10 Sabbe tasanti daṇḍassa  sabbe bhāyanti maccuno
                        attānaṃ upamaṃ katvā          na haneyya na ghātaye.
       |20.130| Sabbe tasanti daṇḍassa     sabbesaṃ jīvitaṃ piyaṃ
                        attānaṃ upamaṃ katvā          na haneyya na ghātaye.
       |20.131| Sukhakāmāni bhūtāni             yo daṇḍena vihiṃsati
                        attano sukhamesāno           pecca so na labhate sukhaṃ.
       |20.132| Sukhakāmāni bhūtāni             yo daṇḍena na hiṃsati
                        attano sukhamesāno           pecca so labhate sukhaṃ.
       |20.133| Māvoca pharusaṃ kañci             vuttā paṭivadeyyu taṃ
                        dukkhā hi sārambhakathā        paṭidaṇḍā phuseyyu taṃ.
       |20.134| Sace neresi attānaṃ            kaṃso upahato yathā
                        esa pattosi nibbānaṃ        sārambho te na vijjati.
       |20.135| Yathā daṇḍena gopālo      gāvo pājeti gocaraṃ
                        evaṃ jarā ca maccu ca            āyuṃ pājenti pāṇinaṃ.
       |20.136| Atha pāpāni kammāni         karaṃ bālo na bujjhati
                        sehi kammehi dummedho        aggidaḍḍhova tappati.
       |20.137| Yo daṇḍena adaṇḍesu      appaduṭṭhesu dussati
                        dasannamaññataraṃ ṭhānaṃ        khippameva nigacchati
       |20.138| vedanaṃ pharusaṃ jāniṃ                sarīrassa ca bhedanaṃ
                        garukaṃ vāpi ābādhaṃ             cittakkhepaṃ va pāpuṇe
       |20.139| rājato vā upasaggaṃ            abbhakkhānaṃ va dāruṇaṃ
                        parikkhayaṃ va ñātīnaṃ              bhogānaṃ va pabhaṅguṇaṃ
       |20.140| atha vāssa agārāni            aggi ḍahati pāvako
                        kāyassa bhedā duppañño   nirayaṃ so upapajjati.
            |20.141| Na naggacariyā na jaṭā na paṅkā
                             nānāsakā taṇḍilasāyikā vā
                             rajojallaṃ ukkuṭikappadhānaṃ
                             sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
            |20.142| Alaṅkato cepi samaṃ careyya
                             santo danto niyato brahmacārī
                             Sabbesu bhūtesu nidhāya daṇḍaṃ
                             so brāhmaṇo so samaṇo sa bhikkhu.
       |20.143| Hirinisedho puriso                koci lokasmi vijjati
                        yo niddaṃ apabodheti          asso bhadro kasāmiva
            |20.144| asso yathā bhadro kasāniviṭṭho
                             ātāpino saṃvegino bhavātha
                             saddhāya sīlena ca viriyena ca
                             samādhinā dhammavinicchayena ca
                             sampannavijjācaraṇā patissatā
                             pahassatha dukkhamidaṃ anappakaṃ.
            |20.145| Udakaṃ hi nayanti nettikā
                             usukārā namayanti tejanaṃ
                             dāruṃ namayanti tacchakā
                             attānaṃ damayanti subbatā.
                                Daṇḍavaggo dasamo.
                                          ----------



             The Pali Tipitaka in Roman Character Volume 25 page 32-34. https://84000.org/tipitaka/read/roman_read.php?B=25&A=610              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=610              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=20&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=20              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=22&A=882              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=22&A=882              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]