ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [261]   4  Yadā  bhikkhave  devo  devakāyā  cavanadhammo  hoti
pañcassa    pubbanimittāni    pātubhavanti    mālā    milāyanti   vatthāni
kilissanti     kacchehi     sedā     muccanti     kāye     dubbaṇṇiyaṃ
okkamati   sake   devo   devāsane   nābhiramatīti  .  tamenaṃ  bhikkhave
devā   cavanadhammo   ayaṃ   devaputtoti   iti   viditvā   tīhi  vācāhi
anumodanti    ito   bho   sugatiṃ   gaccha   sugatiṃ   gantvā   suladdhalābhaṃ
labha suladdhalābhaṃ labhitvā supatiṭṭhito bhavāhīti.
     [262]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
kinnu   kho   bhante   devānaṃ   sugatigamanasaṅkhātaṃ  kiñci  bhante  devānaṃ
@Footnote: 1 Po. dujjayamajjhayi. 2 Po. anāsavaṃ.

--------------------------------------------------------------------------------------------- page290.

Suladdhalābhasaṅkhātaṃ kiṃ pana bhante devānaṃ supatiṭṭhitasaṅkhātanti . Manussattaṃ kho bhikkhave 1- devānaṃ sugatigamanasaṅkhātaṃ yaṃ manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ paṭilabhati idaṃ kho bhikkhave devānaṃ suladdhalābhasaṅkhātaṃ sā kho panassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ idaṃ kho bhikkhave devānaṃ supatiṭṭhitasaṅkhātanti. Yadā devo devakāyā cavati āyusaṅkhayā tayo saddā niccharanti devānaṃ anumodataṃ ito bho sugatiṃ gaccha manussānaṃ sahabyataṃ manussabhūto saddhamme labha saddhaṃ anuttaraṃ sā te saddhā niviṭṭhassa mūlajātā patiṭṭhitā yāvajīvaṃ asaṃhirā saddhamme supavedite. Kāyaduccaritaṃ hitvā vacīduccaritāni ca manoduccaritaṃ hitvā yañcaññaṃ dosasaññitaṃ kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ manasā kusalaṃ katvā appamāṇaṃ nirūpadhiṃ. Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ aññepi macce saddhamme brahmacariye nivesaya 2- imāya anukampāya devā devaṃ yadā vidū @Footnote: 1 Ma. bhikkhu. 2 Yu. nivesaye.

--------------------------------------------------------------------------------------------- page291.

Cavantaṃ anumodanti ehi deva punappunanti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 289-291. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5985&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5985&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=261&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=198              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=261              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6393              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6393              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]