ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [253]   6   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
tayome   bhikkhave   puggalā  santo  saṃvijjamānā  lokasmiṃ  katame  tayo
@Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page281.

Avuṭṭhikasamo padesavassī sabbatthābhivassī. 1 Kathañca bhikkhave puggalo avuṭṭhikasamo hoti idha bhikkhave ekacco puggalo sabbesaññeva na dātā hoti samaṇabrāhmaṇa- kapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave puggalo avuṭṭhikasamo hoti. 2 Kathañca bhikkhave puggalo padesavassī hoti idha bhikkhave ekacco puggalo ekaccānaṃ dātā hoti ekaccānaṃ na dātā [1]- samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave puggalo padesavassī hoti. 3 Kathañca bhikkhave puggalo sabbatthābhivassī hoti idha bhikkhave ekacco puggalo sabbesaṃ 2- deti samaṇabrāhmaṇakapaṇaddhika- vanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave [3]- sabbatthābhivassī hoti . ime kho bhikkhave tayo puggalo santo saṃvijjamānā lokasminti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati na samaṇe na brāhmaṇe na 4- kapaṇaddhike na vanibbake laddhāna saṃvibhājeti 5- annapānañca bhojanaṃ taṃ ve avuṭṭhikasamoti āhu naṃ purisādhamaṃ. @Footnote: 1 Ma. Yu. hoti. 2 sabbesaṃva. 3 Ma. Yu. puggalo. 4 na kapaṇaddhikavanibbake. @5 Po. saṃvibhajati.

--------------------------------------------------------------------------------------------- page282.

Ekaccānaṃ na dadāti ekaccānaṃ pavecchati taṃ ve padesavassīti āhu medhāvino janā. Subhikkhavāco puriso sabbabhūtānukampako āmodamāno pakireti detha dethāti bhāsati yathāpi megho thanayitvā gajjayitvā pavassati thalaṃ ninnañca pūreti abhisandanto ca 1- vārinā evameva idhekacco puggalo hoti tādiso dhammena saṃharitvāna uṭṭhānādhigataṃ dhanaṃ tappeti annapānena sammā patte vanibbaketi. Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 280-282. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5801&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5801&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=253&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=190              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=253              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5955              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5955              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]