ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [249]  2  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  diṭṭhā
mayā    bhikkhave    sattā    kāyasucaritena   samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā.
     {249.1}    Taṃ   kho   panāhaṃ   bhikkhave   nāññassa   samaṇassa
vā       brāhmaṇassa      vā      sutvā      vadāmi      diṭṭhā
@Footnote: 1 Ma. micchāvācañca bhāsiya.

--------------------------------------------------------------------------------------------- page277.

Mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. {249.2} Api ca [1]- yadeva bhikkhave sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi diṭṭhā mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati sammāmanaṃ paṇidhāya sammāvācaṃ abhāsiya sammākammāni katvāna kāyena idha puggalo bahussuto puññakaro appasmiṃ idha jīvite kāyassa bhedā sappañño saggaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 276-277. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5712&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5712&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=249&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=186              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=249              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5510              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5510              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]