ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [227]  12  Vuttaṃ  hetaṃ bhagavā vuttamarahatāti me sutaṃ dvīhi bhikkhave
diṭṭhigatehi  pariyuṭṭhitā  devamanussā  oliyanti  eke  atidhāvanti  eke
cakkhumanto ca passanti.
     {227.1}  Kathañca  bhikkhave  oliyanti  eke  bhavārāmā bhikkhave
devamanussā  bhavaratā  bhavasammuditā  tesaṃ  bhavanirodhāya  dhamme desiyamāne
cittaṃ  na  pakkhandati  na  sampasīdati  na  santiṭṭhati  nādhimuccati  evaṃ [1]-
bhikkhave oliyanti eke.
     {227.2}  Kathañca  bhikkhave atidhāvanti eke bhaveneva kho paneke
aṭṭiyamānā   harāyamānā   jigucchamānā   vibhavaṃ   abhinandanti  yato  kira
bho  ayaṃ  attā  2-  kāyassa  bhedā  parammaraṇā  ucchijjati  vinassati na
hoti  parammaraṇā  etaṃ  santaṃ  etaṃ  paṇītaṃ  etaṃ  yāthāvanti  evaṃ  kho
bhikkhave atidhāvanti eke.
     {227.3}  Kathañca  bhikkhave  cakkhumanto  passanti  idha  bhikkhu  bhūtaṃ
bhūtato  passati  bhūtaṃ  bhūtato  disvā  bhūtassa  nibbidāya  virāgāya nirodhāya
paṭipanno  hoti  evaṃ  kho  bhikkhave  cakkhumanto  ca passantīti. Etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          yo 3- bhūtaṃ bhūtato disvā      bhūtassa ca atikkamaṃ
          yathābhūtaṃ 4- vimuccanti         bhavataṇhāparikkhayā
          sace bhūtaṃ pariñño so          vītataṇho bhavābhave
@Footnote: 1 Ma. Yu. kho .  2 Yu. attho .  3 Ma. Yu. ye .  4 Ma. Yu. yathābhūte.
          Bhūtassa vibhavā bhikkhū             nāgacchanti punabbhavanti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Dvādasamaṃ.
                              Vaggo dutiyo.
                               Tassuddānaṃ
          dve indriyā dve tapanīyā   sīlena apare duve
          anottappī 1- kuhanā dve ca saṃvejanīyena te dasa
          vitakkā desanā vijjā          paññā dhammena pañcamaṃ
          ajātaṃ dhātu sallānaṃ            sikkhā jāgariyena ca
          apāya diṭṭhiyāyeva 2-         bāvīsati pakāsitāti.
                          Dukanipāto niṭṭhito.
                                    ----------



             The Pali Tipitaka in Roman Character Volume 25 page 263-264. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5430              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5430              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=227&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=164              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=227              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4462              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4462              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]