ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

               Itivuttake dukanipātassa dutiyavaggo
     [216]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tathāgataṃ
bhikkhave   arahantaṃ   sammāsambuddhaṃ   dve   vitakkā   bahulaṃ  samudācaranti
khemo   ca   vitakko   viveko  2-  ca  .  abyāpajjhārāmo  bhikkhave
tathāgato   abyāpajjharato   tamenaṃ   bhikkhave   tathāgataṃ  abyāpajjhārāmaṃ
abyāpajjharataṃ   eseva   vitakko   bahulaṃ  samudācarati  imāyāhaṃ  iriyāya
na kiñci byābādhemi tasaṃ vā thāvaraṃ vāti.
     {216.1}  Pavivekārāmo  bhikkhave  tathāgato  pavivekarato tamenaṃ
bhikkhave   tathāgataṃ   pavivekārāmaṃ   pavivekarataṃ   eseva  vitakko  bahulaṃ
samudācarati   yaṃ   akusalaṃ  taṃ  pahīnanti  .  tasmā  tiha  bhikkhave  tumhepi
@Footnote: 1 Ma. na kuhanā dve .  2 Yu. pariveko.

--------------------------------------------------------------------------------------------- page254.

Abyāpajjhārāmā viharatha abyāpajjharatā tesaṃ vo bhikkhave tumhākaṃ abyāpajjhārāmānaṃ viharataṃ abyāpajjharatānaṃ eseva vitakko bahulaṃ samudācarissati imāya mayaṃ iriyāya na kiñci byābādhema tasaṃ vā thāvaraṃ vāti. {216.2} Pavivekārāmā bhikkhave viharatha pavivekaratā tesaṃ vo bhikkhave tumhākaṃ pavivekārāmānaṃ viharataṃ pavivekaratānaṃ eseva vitakko bahulaṃ samudācarissati kiṃ akusalaṃ kiṃ appahīnaṃ kiṃ pajahāmāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati tathāgataṃ buddhaṃ asayhasāhinaṃ dve vitakkā samudācaranti naṃ khemo vitakko paṭhamo udīrito tato viveko dutiyo pakāsito. Tamonudaṃ pāragataṃ mahesiṃ taṃ pattipattaṃ vasimaṃ anāsavaṃ visantaraṃ taṇhakkhaye vimuttaṃ taṃ ve muniṃ antimadehadhāriṃ mārajahaṃ brūmi jarāya pāraguṃ. Sale yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedho

--------------------------------------------------------------------------------------------- page255.

Pāsādamāruyaha samantacakkhu sokāvatiṇṇaṃ janatammapetasoko 1- avekkhati jātijarābhibhūtanti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 253-255. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5226&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5226&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=216&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=153              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=216              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2914              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2914              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]