ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [205]   7  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  yāni
kānici   bhikkhave   opadhikāni   puññakiriyāvatthūni   3-   sabbāni   tāni
mettāya    cetovimuttiyā   kalaṃ   nāgghanti   soḷasiṃ   mettā   yeva
tāni   cetovimutti   adhiggahetvā   bhāsate   ca  tapate  ca  virocate
ca   .   seyyathāpi   bhikkhave  yākāci  tārakarūpānaṃ  pabhā  sabbā  tā
candappabhāya   kalaṃ   nāgghanti   soḷasiṃ   candappabhā   yeva   tāni  4-
adhiggahetvā  bhāsate  ca  tapate  ca  virocate  ca evameva kho bhikkhave
yāni   kānici   opadhikāni   puññakiriyāvatthūni   sabbāni  tāni  mettāya
cetovimuttiyā  kalaṃ  nāgghanti  soḷasiṃ  mettā  yeva  tāni  cetovimutti
@Footnote: 1 Ma. Yu. datvā .  2 Yu. saggaṅgatā .  3 Po. Ma. Yu. puññakiriyavatthūni.
@4 Ma. Yu. tā.
Adhiggahetvā bhāsate ca tapate ca virocate ca.
     {205.1}  Seyyathāpi  bhikkhave  vassānaṃ pacchime māse saradasamaye
viddhe   1-  vigatavāhake  deve  ādicco  nabhaṃ  abbhussakkamāno  sabbaṃ
ākāsaṃ  2-  tamagataṃ abhihacca bhāsate ca tapate ca virocate ca evameva kho
bhikkhave  yāni  kānici  opadhikāni  puññakiriyāvatthūni sabbāni tāni mettāya
cetovimuttiyā  kalaṃ  nāgghanti  soḷasiṃ  mettā  yeva  tāni  cetovimutti
adhiggahetvā bhāsate ca tapate ca virocate ca.
     {205.2}  Seyyathāpi  bhikkhave  rattiyā  paccūsasamayaṃ osadhitārakā
bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni
puññakiriyāvatthūni    sabbāni    tāni    mettāya   cetovimuttiyā   kalaṃ
nāgghanti   soḷasiṃ   mettā   yeva   tāni   cetovimutti  adhiggahetvā
bhāsate  ca  tapate  ca  virocate  cāti  .  etamatthaṃ  bhagavā  avoca.
Tatthetaṃ iti vuccati
          yo [3]- mettaṃ bhāvayati      appamāṇaṃ paṭissato
          tanū 4- saṃyojanā honti     passato upadhikkhayaṃ
               ekampi ce pāṇamaduṭṭhacitto
               mettāyati kusalo tena hoti
               sabbe ca pāṇe manasānukampaṃ
               bahūtamariyo 5- pakaroti puññaṃ
               ye sattasaṇḍaṃ paṭhaviṃ vijitvā
@Footnote: 1 Yu. visuddhe .  2 Ma. Yu. ākāsagataṃ .  3 Ma. Yu. ca .  4 Po. Yu. tanu.
@5 Ma. Yu. pahūtamariyo.
               Rājīsayo 1- yajamānānupariyagā
               (assamedhaṃ purisamedhaṃ
               sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ)
               mettassa cittassa subhāvitassa
               kalampi te nānubhavanti soḷasiṃ
               (candappabhā tāragaṇāva sabbe)
          yo na hanti na ghāteti            na jināti na jāpaye
          mettaṃso sabbabhūtesu             veraṃ tassa na kenacīti.
         Ayampi attho vutto bhagavatā   iti me sutanti. Sattamaṃ.
                    Tatiyavaggo tatiyo.
                        Tassuddānaṃ
          cittaṃ jhāyī 2- ubho atthe    puññaṃ vepullapabbataṃ
          sampajānamusāvādo            dānañca mettabhāvañca
          sattimāni ca suttāni           purimāni ca vīsati
          ekadhammesu suttantā          sattavīsati saṅgahāti.
                  Ekanipāto niṭṭhito. 3-
                                  --------
@Footnote: 1 Po. Ma. rājisayo .  2 Ma. cittaṃ mettaṃ .  3 Po. Yu. ito paraṃ dve dhamme
@anukkaṭīti dissanti.



             The Pali Tipitaka in Roman Character Volume 25 page 244-246. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5042              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5042              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=205&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=142              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=205              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2236              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2236              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]