ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [175]  7  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā kosalesu addhāna-
maggapaṭipanno    hoti   āyasmatā   nāgasamālena   pacchāsamaṇena  .
Addasā    kho    āyasmā    nāgasamālo    antarāmagge   dvidhāpathaṃ
disvāna   bhagavantaṃ   etadavoca   ayaṃ   bhante   bhagavā   pantho  iminā
gacchāmāti    .    evaṃ    vutte    bhagavā   āyasmantaṃ   nāgasamālaṃ
etadavoca ayaṃ nāgasamāla pantho iminā gacchāmāti.
     {175.1}  Dutiyampi  kho  āyasmā nāgasamālo bhagavantaṃ etadavoca
ayaṃ  bhante  bhagavā  pantho  iminā  gacchāmāti  .  dutiyampi  kho  bhagavā
āyasmantaṃ   nāgasamālaṃ   etadavoca   ayaṃ   nāgasamāla   pantho  iminā
gacchāmāti  .  tatiyampi  kho  āyasmā  nāgasamālo  bhagavantaṃ  etadavoca
ayaṃ  bhante  bhagavā  pantho  iminā  gacchāmāti  .  tatiyampi  kho  bhagavā
āyasmantaṃ   nāgasamālaṃ   etadavoca   ayaṃ   nāgasamāla   pantho  iminā
@Footnote: 1 Ma. pabandhati.
Gacchāmāti   .   atha   kho   āyasmā  nāgasamālo  bhagavato  pattacīvaraṃ
tattheva    chamāyaṃ    nikkhipitvā    pakkāmi    idaṃ    bhante    bhagavā
pattacīvaranti   .   atha   kho   āyasmato  nāgasamālassa  tena  panthena
gacchantassa  antarāmagge  corā  nikkhamitvā  hatthehi  vā  pādehi  vā
ākoṭesuṃ   pattañca   bhindiṃsu   saṅghāṭiñca   vipphālesuṃ   .   atha  kho
āyasmā    nāgasamālo   bhinnena   pattena   vipphālitāya   saṅghāṭiyā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  āyasmā  nāgasamālo
etadavoca   idha  mayhaṃ  bhante  tena  panthena  gacchantassa  antarāmagge
corā   nikkhamitvā   hatthehi   ca   pādehi   ca   ākoṭesuṃ  pattañca
bhindiṃsu  saṃghāṭiñca  vipphālesunti  .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
        saddhiṃ caramekato vasaṃ          misso aññajanena vedagū
        viditvā pajahāti pāpakaṃ   koñco khīrapakova ninnaganti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 222-223. https://84000.org/tipitaka/read/roman_read.php?B=25&A=4588              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=4588              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=175&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=175              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=10123              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=10123              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]