ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [144]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
veḷuvane   kalandakanivāpe  .  tena  kho  pana  samayena  rājagahe  dve
pūgā   5-   aññatarissā   gaṇikāya   sārattā   honti   paṭibaddhacittā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ     pāṇīhipi
@Footnote: 1 Po. nassa .  2 aṭṭhakathāyaṃ mānavinibbandhā .  3 Ma. sārambhakathā. Yu. byārambhakatā.
@4 Po. Ma. jātumetīti .  5 Po. subhā. aṭṭhakathāyaṃ subhā.
Upakkamanti      leḍḍūhipi      upakkamanti     daṇḍehipi     upakkamanti
satthehipi   upakkamanti   te   tattha   maraṇampi   nigacchanti   maraṇamattampi
dukkhaṃ   .   atha   kho   sambahulā   bhikkhū    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    rājagahaṃ    piṇḍāya    pāvisiṃsu   rājagahe   piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {144.1}  Ekamantaṃ  nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha
bhante  rājagahe  dve  pūgā  aññatarissā gaṇikāya sārattā paṭibaddhacittā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ     pāṇīhipi
upakkamanti      leḍḍūhipi      upakkamanti     daṇḍehipi     upakkamanti
satthehipi   upakkamanti   te   tattha   maraṇampi   nigacchanti   maraṇamattampi
dukkhanti   .   atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
          yañca pattaṃ yañca pattabbaṃ    ubhayametaṃ rajānukiṇṇaṃ
                            āturassānusikkhato
ye   ca   sikkhāsārā   sīlabbattaṃ   jīvitaṃ   brahmacariyaṃ   upaṭṭhānasārā
ayameko anto.
     Ye ca evaṃvādino natthi kāmesu dosoti ayaṃ dutiyo anto.
     Iccete ubho antā kaṭasivaḍḍhanā kaṭasiyo diṭṭhī 1- vaḍḍhenti.
  Ete  te  ubho ante anabhiññāya olīyanti eke atidhāvanti eke.
@Footnote: 1 Po. Ma. diṭṭhiṃ.
Ye ca kho te abhiññāya tatra ca nāhesuṃ tena ca amaññiṃsu
       vaṭṭaṃ tesaṃ natthi paññāpanāyāti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 193-195. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3983              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3983              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=144&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=93              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=144              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8402              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8402              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]