ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [141]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulā        nānātitthiyā       samaṇabrāhmaṇā       paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā    .    santeke   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino  sassato  attā  ca  loko  ca  idameva saccaṃ moghamaññanti.
Santi   paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
     {141.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato ca asassato
@Footnote: 1 Po. Ma. va.

--------------------------------------------------------------------------------------------- page189.

Ca attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti. {141.2} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkato attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkato attā ca loko ca idameva saccaṃ moghamaññanti. {141.3} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti. {141.4} Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asayaṅkāro ca aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva saccaṃ moghamaññanti. {141.5} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.6} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ ca asassataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.7} Santeke samaṇabrāhmaṇā evaṃvādino

--------------------------------------------------------------------------------------------- page190.

Evaṃdiṭṭhino sayaṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.8} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ ca paraṅkataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asayaṅkāraṃ ca aparaṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. {141.9} Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. [142] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {142.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato attā ca loko ca idameva saccaṃ

--------------------------------------------------------------------------------------------- page191.

Moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassato attā ca loko ca idameva saccaṃ moghamaññanti {142.2} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato ca asassato ca attā ca loko ca idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassato nāsassato attā ca loko ca idameva saccaṃ moghamaññanti {142.3} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkato paraṅkato sayaṅkato ca paraṅkato ca asayaṅkāro ca aparaṅkāro ca adhiccasamuppanno attā caloko ca idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti {142.4} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ ca asassataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti {142.5} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti santi paneke

--------------------------------------------------------------------------------------------- page192.

Samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti {142.6} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ ca paraṅkataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkāraṃ ca paraṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti. {142.7} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ahaṅkārapasutāyaṃ pajā paraṅkārūpasañhitā etadeke nābbhaññaṃsu na naṃ sallanti addasuṃ etañca sallaṃ paṭigacca 1- passato ahaṃ karomīti na tassa hoti @Footnote: 1 Po. Ma. paṭikacca.

--------------------------------------------------------------------------------------------- page193.

Paro karotīti na tassa 1- hoti. Mānupetā ayaṃ pajā mānaganthā mānavinibbaddhā 2- diṭṭhīsu byārabbhakatā 3- saṃsāraṃ nātivattatīti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 188-193. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3875&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3875&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=141&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=141              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8312              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8312              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]