ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                      Udāne chaṭṭho jaccandhavaggo
     [127]   1   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ
viharati   mahāvane   kūṭāgārasālāyaṃ   .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    vesāliṃ    piṇḍāya    pāvisi   .
Vesāliyaṃ     piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkanto
āyasmantaṃ    ānandaṃ   āmantesi   gaṇhāhi   ānanda   nisīdanaṃ   yena
pāvālacetiyaṃ 1- tenupasaṅkamissāma 2- divāvihārāyāti.
     {127.1} Evaṃ bhanteti kho 3- āyasmā ānando bhagavato paṭissutvā
nisīdanaṃ  ādāya  bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi  .  atha  kho bhagavā
yena  pāvālacetiyaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte āsane nisīdi.
@Footnote: 1 Sī. sabbavāresu cāpālacetiyaṃ. Ma. Yu. cāpālaṃ cetiyaṃ.
@2 Yu. tenupasaṅkamissāmi. 3 Yu. pana.

--------------------------------------------------------------------------------------------- page170.

Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi {127.2} ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ 1- ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandaṃ 2- cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ . Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so 3- ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. [128] Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto . Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ . yassa @Footnote: 1 Ma. udenacetiyaṃ. pañcavāresu evaṃ . 2 Po. Ma. Yu. sārandadaṃ ānandacetiyaṃ. @3 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page171.

Kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti . evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto. {128.1} Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ sārandaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ . Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya

--------------------------------------------------------------------------------------------- page172.

Kappāvasesaṃ vāti . evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto. [129] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi gaccha tvaṃ ānanda yassadāni kālaṃ maññasīti . evaṃ bhanteti kho āyasmā ānando bhagavantaṃ 1- paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi. [130] Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca {130.1} parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradappattā 2- yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti @Footnote: 1 Ma. Yu. bhagavato . 2 Po. visāradā pattayogakkhemā. Ma. visāradā @yogakkhemakāmāti na dilsati . 3 Yu. yogakkhemā.

--------------------------------------------------------------------------------------------- page173.

Uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi 1- kho pana bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.2} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā 2- bhante 3- bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na 4- sāvikā bhavissanti viyattā vinītā visāradappattā yogakkhemakāminiyo bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradappattā yogakkhemakāminiyo bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti @Footnote: 1 Po. taṃ kho pana etarahi. Yu. santi kho pana bhante etarahi . 2 Po. ayaṃ @pāṭho natthi . 3 Yu. ayaṃ pāṭho natthi . 4 Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page174.

Uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.3} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.4} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradappattā yogakkhemakāminiyo dhammadharā

--------------------------------------------------------------------------------------------- page175.

Bahussutā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradappattā yogakkhemakāminiyo dhammadharā bahussutā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. {130.5} Parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañca bhavissati phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti etarahi kho pana bhante bhagavato brahmacariyaṃ iddhañca phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ . parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavatoti. [131] Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca

--------------------------------------------------------------------------------------------- page176.

Appossuko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti . Atha kho bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ ossajji . osaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako lomahaṃso devadundubhiyo ca phaliṃsu . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi tulamatulañca sambhavaṃ bhavasaṅkhāramavassajji muni ajjhattarato samāhito abhindi kavacamivattasambhavanti. Suttaṃ paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 169-176. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3470&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3470&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=127&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=127              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7720              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7720              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]