ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [119]  6  Evamme  sutam  .  ekam  samayam bhagava savatthiyam viharati
jetavane   anathapindikassa   arame   .   tena   kho   pana  samayena
ayasma   mahakaccano   avantisu   viharati   kururaghare   1-   pavatte
pabbate . Tena kho pana samayena sono upasako kotikanno 2- ayasmato
mahakaccanassa   upatthako   hoti   .   atha  kho  sonassa  upasakassa
kotikannassa    rahogatassa    patisallinassa   evam   cetaso   parivitakko
udapadi   yatha   yatha  kho  ayyo  mahakaccano  dhammam  deseti  nayidam
sukaram   agaram   ajjhavasata   ekantaparipunnam   ekantaparisuddham  sankhalikhitam
brahmacariyam    caritum    yannunaham   kesamassum   oharetva   kasayani
vatthani acchadetva agarasma anagariyam pabbajeyyanti.
     {119.1}   Atha  kho  sono  upasako  kotikanno  yenayasma
mahakaccano    tenupasankami    upasankamitva   ayasmantam   mahakaccanam
abhivadetva  ekamantam  nisidi  .  ekamantam  nisinno kho sono upasako
kotikanno   ayasmantam   mahakaccanam   etadavoca   idha   mayham  bhante
rahogatassa   patisallinassa   evam   cetaso   parivitakko   udapadi  yatha
yatha   kho   ayyo   mahakaccano  dhammam  deseti  nayidam  sukaram  agaram
ajjhavasata    ekantaparipunnam    ekantaparisuddham   sankhalikhitam   brahmacariyam
caritum    yannunaham    kesamassum    oharetva    kasayani   vatthani
acchadetva    agarasma   anagariyam   pabbajeyyanti   pabbajetu   mam
@Footnote: 1 Ma. Yu. kuraraghare  2 kutikannotipi.
Bhante ayyo mahakaccanoti.
     [120]   Evam   vutte   ayasma  mahakaccano  sonam  upasakam
kotikannam   etadavoca  dukkaram  kho  sona  yavajivam  ekabhattam  ekaseyyam
brahmacariyam    ingha    tvam    sona    tattheva   agarikabhuto   samano
buddhanam     sasanam     anuyunja    kalayuttam    ekabhattam    ekaseyyam
brahmacariyanti   .   atha   kho   sonassa   upasakassa  kotikannassa  yo
ahosi   pabbajjabhisankharo   so  patipassambhi  .  dutiyampi  kho  sonassa
upasakassa    kotikannassa    rahogatassa   patisallinassa   evam   cetaso
parivitakko   udapadi   yatha   yatha   kho   ayyo  mahakaccano  dhammam
deseti     nayidam     sukaram    agaram    ajjhavasata    ekantaparipunnam
ekantaparisuddham    sankhalikhitam    brahmacariyam   caritum   yannunaham   kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajeyyanti.
     {120.1}  Dutiyampi  kho  sono  upasako kotikanno yenayasma
mahakaccano    tenupasankami    upasankamitva   ayasmantam   mahakaccanam
abhivadetva   ekamantam   nisidi   .   ekamantam   nisinno  kho  sono
upasako    kotikanno    ayasmantam    mahakaccanam   etadavoca   idha
mayham   bhante   rahogatassa   patisallinassa   evam   cetaso   parivitakko
udapadi   yatha   yatha  kho  ayyo  mahakaccano  dhammam  deseti  nayidam
sukaram     agaram     ajjhavasata     ekantaparipunnam     ekantaparisuddham
sankhalikhitam       brahmacariyam       caritum       yannunaham      kesamassum
Oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajeyyanti    pabbajetu   mam   bhante   ayyo   mahakaccanoti  .
Dutiyampi    kho   ayasma   mahakaccano   sonam   upasakam   kotikannam
etadavoca  dukkaram  kho  sona  yavajivam  ekabhattam  ekaseyyam  brahmacariyam
ingha   tvam   sona   tattheva   agarikabhuto   samano   buddhanam  sasanam
anuyunja kalayuttam ekabhattam ekaseyyam brahmacariyanti.
     {120.2}   Dutiyampi  kho  sonassa  upasakassa  kotikannassa  yo
ahosi   pabbajjabhisankharo   so  patipassambhi  .  tatiyampi  kho  sonassa
upasakassa    kotikannassa    rahogatassa   patisallinassa   evam   cetaso
parivitakko  udapadi  yatha  yatha  kho  ayyo  mahakaccano dhammam deseti
nayidam    sukaram    agaram   ajjhavasata   ekantaparipunnam   ekantaparisuddham
sankhalikhitam  brahmacariyam  caritum  yannunaham  kesamassum  oharetva kasayani
vatthani acchadetva agarasma anagariyam pabbajeyyanti.
     {120.3}  Tatiyampi  kho  sono  upasako kotikanno yenayasma
mahakaccano    tenupasankami    upasankamitva   ayasmantam   mahakaccanam
abhivadetva   ekamantam   nisidi   .   ekamantam   nisinno  kho  sono
upasako    kotikanno    ayasmantam    mahakaccanam   etadavoca   idha
mayham   bhante   rahogatassa   patisallinassa   evam   cetaso   parivitakko
udapadi   yatha   yatha  kho  ayyo  mahakaccano  dhammam  deseti  nayidam
sukaram   agaram   ajjhavasata   ekantaparipunnam   ekantaparisuddham  sankhalikhitam
Brahmacariyam    caritum    yannunaham   kesamassum   oharetva   kasayani
vatthani     acchadetva     agarasma     anagariyam    pabbajeyyanti
pabbajetu   mam   bhante  ayyo  mahakaccanoti  .  atha  kho  ayasma
mahakaccano sonam upasakam kotikannam pabbajesi.
     [121]  Tena  kho  pana  samayena avantidakkhinapatho 1- appabhikkhuko
hoti   .   atha  kho  ayasma  mahakaccano  tinnam  vassanam  accayena
kicchena   kasirena   tato   tato   dasavaggam   bhikkhusangham   sannipatetva
ayasmantam   sonam   upasampadesi   .   atha   kho  ayasmato  sonassa
vassam   vutthassa   rahogatassa   patisallinassa   evam   cetaso  parivitakko
udapadi  na  kho  me  so  bhagava  sammukha  dittho  api  ca  suto yeva
me   so   bhagava   idiso   ca   idiso   cati  sace  mam  upajjhayo
anujaneyya     gaccheyyaham     tam    bhagavantam    dassanaya    arahantam
sammasambuddhanti.
     {121.1}  Atha  kho  ayasma  sono  sayanhasamayam  patisallana
vutthito    yenayasma    mahakaccano    tenupasankami    upasankamitva
ayasmantam   mahakaccanam   abhivadetva   ekamantam  nisidi  .  ekamantam
nisinno   kho   ayasma   sono   ayasmantam  mahakaccanam  etadavoca
idha   mayham   bhante  rahogatassa  patisallinassa  evam  cetaso  parivitakko
udapadi  na  kho  me  so  bhagava  sammukha dittho api ca  suto yeva me
so  bhagava  idiso  ca  idiso  cati  sace  mam  upajjhayo  anujaneyya
@Footnote: 1 Po. Yu. avantisu dakkhinapatho
Gaccheyyaham   tam   bhagavantam   dassanaya   arahantam   sammasambuddhanti  .
Sadhu   sadhu   sona   gaccha  tvam  sona  tam  bhagavantam  dassanaya  arahantam
sammasambuddhanti   1-   dakkhissasi   tvam   sona   tam  bhagavantam  pasadikam
pasadaniyam       santindriyam      santamanasam      uttamasamathadamathamanupattam
dantam    guttam    yatindriyam   nagam   disvana   mama   vacanena   bhagavato
pade    sirasa    vandahi   appabadham   appatankam   lahutthanam   balam
phasuviharam pucchati.
     {121.2}   Evam   bhanteti   kho  ayasma  sono  ayasmato
mahakaccanassa    bhasitam    abhinanditva    anumoditva    utthayasana
ayasmantam      mahakaccanam      abhivadetva     padakkhinam     katva
senasanam    samsametva    pattacivaramadaya    yena    savatthi   tena
carikam    pakkami   .   anupubbena   carikancaramano   yena   savatthi
jetavanam    anathapindikassa    aramo    yena    bhagava   tenupasankami
upasankamitva bhagavantam abhivadetva ekamantam nisidi.
     {121.3}   Ekamantam   nisinno  kho  ayasma  sono  bhagavantam
etadavoca   upajjhayo   me   bhante  ayasma  mahakaccano  bhagavato
pade    sirasa    vandati    appabadham   appatankam   lahutthanam   balam
phasuviharam    pucchatiti    .    kacci   bhikkhu   khamaniyam   kacci   yapaniyam
kaccipi    appakilamathena    addhanam    agato    na    ca    pindakena
kilantositi    .    khamaniyam    bhagava   yapaniyam   bhagava   appakilamathena
caham bhante addhanam agato na ca pindakena kilantomhiti.
@Footnote: 1 Ma. itisaddo natthi.
     [122]   Atha   kho   bhagava   ayasmantam   anandam   amantesi
imassananda    agantukassa    bhikkhuno    senasanam    pannapehiti  .
Atha   kho   ayasmato   anandassa   etadahosi  yassa  kho  mam  bhagava
anapeti    imassa    ananda    agantukassa    bhikkhuno    senasanam
pannapehiti   icchati   bhagava   tena  bhikkhuna  saddhim  ekavihare  vatthum
icchati   bhagava   ayasmata   sonena   saddhim  ekavihare  vatthunti .
Yasmim   vihare   bhagava   viharati   tasmim   vihare  ayasmato  sonassa
senasanam pannapesi.
     {122.1}   Atha   kho   bhagava   bahudeva   rattim   abbhokase
nipajjaya   1-   vitinametva  pade  pakkhaletva  viharam  pavisi .
Ayasmapi    kho    sono   bahudeva   rattim   abbhokase   nipajjaya
vitinametva  pade  pakkhaletva  viharam  pavisi  .  atha  kho  bhagava
rattiya    paccusasamayam    paccutthaya    ayasmantam   mahasonam   ajjhesi
patibhatu tam bhikkhu dhammam bhasitunti.
     {122.2}  Evam  bhanteti  kho ayasma sono bhagavato patissutva
solasa   atthakavaggikani   sabbaneva  sarena  abhani  .  atha  kho  bhagava
ayasmato  sonasassa  sarabhannapariyosane  abbhanumodi  sadhu  sadhu  bhikkhu
suggahitani   bhikkhu  atthakavaggikani  sumanasikatani  supadharitani  kalyaniyasi
vacaya   samannagato   visatthaya   anelaya  2-  atthassa  vinnapaniya
kativassosi   tvam   bhikkhuti   .  ekavasso  aham  bhagavati  .  kissa  pana
@Footnote: 1 Po. Ma. Yu. nissajjaya .  2 Ma. anelagalaya.
Tvam   bhikkhu   evam  ciram  akasiti  .  ciram  dittho  me  bhante  kamesu
adinavo   api   ca   sambadho   gharavaso  bahukicco  bahukaraniyoti .
Atha   kho   bhagava   etamattham   viditva   tayam   velayam  imam  udanam
udanesi
          disva adinavam loke       natva dhammam nirupadhi 1-
          ariyo na ramati pape        pape na ramati suciti. Chattham.



             The Pali Tipitaka in Roman Character Volume 25 page 160-166. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3279&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3279&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=119&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=119              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7347              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7347              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]