ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [119]  6  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   mahākaccāno   avantīsu   viharati   kururaghare   1-   pavatte
pabbate . Tena kho pana samayena soṇo upāsako koṭikaṇṇo 2- āyasmato
mahākaccānassa   upaṭṭhāko   hoti   .   atha  kho  soṇassa  upāsakassa
koṭikaṇṇassa    rahogatassa    paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi   yathā   yathā  kho  ayyo  mahākaccāno  dhammaṃ  deseti  nayidaṃ
sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ  saṅkhalikhitaṃ
brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
     {119.1}   Atha  kho  soṇo  upāsako  koṭikaṇṇo  yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho soṇo upāsako
koṭikaṇṇo   āyasmantaṃ   mahākaccānaṃ   etadavoca   idha   mayhaṃ  bhante
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  yathā
yathā   kho   ayyo   mahākaccāno  dhammaṃ  deseti  nayidaṃ  sukaraṃ  agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ    yannūnāhaṃ    kesamassuṃ    ohāretvā    kāsāyāni   vatthāni
acchādetvā    agārasmā   anagāriyaṃ   pabbajeyyanti   pabbājetu   maṃ
@Footnote: 1 Ma. Yu. kuraraghare  2 kuṭikaṇṇotipi.
Bhante ayyo mahākaccānoti.
     [120]   Evaṃ   vutte   āyasmā  mahākaccāno  soṇaṃ  upāsakaṃ
koṭikaṇṇaṃ   etadavoca  dukkaraṃ  kho  soṇa  yāvajīvaṃ  ekabhattaṃ  ekaseyyaṃ
brahmacariyaṃ    iṅgha    tvaṃ    soṇa    tattheva   agārikabhūto   samāno
buddhānaṃ     sāsanaṃ     anuyuñja    kālayuttaṃ    ekabhattaṃ    ekaseyyaṃ
brahmacariyanti   .   atha   kho   soṇassa   upāsakassa  koṭikaṇṇassa  yo
ahosi   pabbajjābhisaṅkhāro   so  paṭipassambhi  .  dutiyampi  kho  soṇassa
upāsakassa    koṭikaṇṇassa    rahogatassa   paṭisallīnassa   evaṃ   cetaso
parivitakko   udapādi   yathā   yathā   kho   ayyo  mahākaccāno  dhammaṃ
deseti     nayidaṃ     sukaraṃ    agāraṃ    ajjhāvasatā    ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajeyyanti.
     {120.1}  Dutiyampi  kho  soṇo  upāsako koṭikaṇṇo yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
upāsako    koṭikaṇṇo    āyasmantaṃ    mahākaccānaṃ   etadavoca   idha
mayhaṃ   bhante   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi   yathā   yathā  kho  ayyo  mahākaccāno  dhammaṃ  deseti  nayidaṃ
sukaraṃ     agāraṃ     ajjhāvasatā     ekantaparipuṇṇaṃ     ekantaparisuddhaṃ
saṅkhalikhitaṃ       brahmacariyaṃ       carituṃ       yannūnāhaṃ      kesamassuṃ
Ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajeyyanti    pabbājetu   maṃ   bhante   ayyo   mahākaccānoti  .
Dutiyampi    kho   āyasmā   mahākaccāno   soṇaṃ   upāsakaṃ   koṭikaṇṇaṃ
etadavoca  dukkaraṃ  kho  soṇa  yāvajīvaṃ  ekabhattaṃ  ekaseyyaṃ  brahmacariyaṃ
iṅgha   tvaṃ   soṇa   tattheva   agārikabhūto   samāno   buddhānaṃ  sāsanaṃ
anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyanti.
     {120.2}   Dutiyampi  kho  soṇassa  upāsakassa  koṭikaṇṇassa  yo
ahosi   pabbajjābhisaṅkhāro   so  paṭipassambhi  .  tatiyampi  kho  soṇassa
upāsakassa    koṭikaṇṇassa    rahogatassa   paṭisallīnassa   evaṃ   cetaso
parivitakko  udapādi  yathā  yathā  kho  ayyo  mahākaccāno dhammaṃ deseti
nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ
saṅkhalikhitaṃ  brahmacariyaṃ  carituṃ  yannūnāhaṃ  kesamassuṃ  ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
     {120.3}  Tatiyampi  kho  soṇo  upāsako koṭikaṇṇo yenāyasmā
mahākaccāno    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
upāsako    koṭikaṇṇo    āyasmantaṃ    mahākaccānaṃ   etadavoca   idha
mayhaṃ   bhante   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi   yathā   yathā  kho  ayyo  mahākaccāno  dhammaṃ  deseti  nayidaṃ
sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ  saṅkhalikhitaṃ
Brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni     acchādetvā     agārasmā     anagāriyaṃ    pabbajeyyanti
pabbājetu   maṃ   bhante  ayyo  mahākaccānoti  .  atha  kho  āyasmā
mahākaccāno soṇaṃ upāsakaṃ koṭikaṇṇaṃ pabbājesi.
     [121]  Tena  kho  pana  samayena avantidakkhiṇāpatho 1- appabhikkhuko
hoti   .   atha  kho  āyasmā  mahākaccāno  tiṇṇaṃ  vassānaṃ  accayena
kicchena   kasirena   tato   tato   dasavaggaṃ   bhikkhusaṅghaṃ   sannipātetvā
āyasmantaṃ   soṇaṃ   upasampādesi   .   atha   kho  āyasmato  soṇassa
vassaṃ   vuṭṭhassa   rahogatassa   paṭisallīnassa   evaṃ   cetaso  parivitakko
udapādi  na  kho  me  so  bhagavā  sammukhā  diṭṭho  api  ca  suto yeva
me   so   bhagavā   īdiso   ca   īdiso   cāti  sace  maṃ  upajjhāyo
anujāneyya     gaccheyyāhaṃ     taṃ    bhagavantaṃ    dassanāya    arahantaṃ
sammāsambuddhanti.
     {121.1}  Atha  kho  āyasmā  soṇo  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito    yenāyasmā    mahākaccāno    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   soṇo   āyasmantaṃ  mahākaccānaṃ  etadavoca
idha   mayhaṃ   bhante  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi  na  kho  me  so  bhagavā  sammukhā diṭṭho api ca  suto yeva me
so  bhagavā  īdiso  ca  īdiso  cāti  sace  maṃ  upajjhāyo  anujāneyya
@Footnote: 1 Po. Yu. avantīsu dakkhiṇāpatho
Gaccheyyāhaṃ   taṃ   bhagavantaṃ   dassanāya   arahantaṃ   sammāsambuddhanti  .
Sādhu   sādhu   soṇa   gaccha  tvaṃ  soṇa  taṃ  bhagavantaṃ  dassanāya  arahantaṃ
sammāsambuddhanti   1-   dakkhissasi   tvaṃ   soṇa   taṃ  bhagavantaṃ  pāsādikaṃ
pāsādanīyaṃ       santindriyaṃ      santamānasaṃ      uttamasamathadamathamanupattaṃ
dantaṃ    guttaṃ    yatindriyaṃ   nāgaṃ   disvāna   mama   vacanena   bhagavato
pāde    sirasā    vandāhi   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ
phāsuvihāraṃ pucchāti.
     {121.2}   Evaṃ   bhanteti   kho  āyasmā  soṇo  āyasmato
mahākaccānassa    bhāsitaṃ    abhinanditvā    anumoditvā    uṭṭhāyāsanā
āyasmantaṃ      mahākaccānaṃ      abhivādetvā     padakkhiṇaṃ     katvā
senāsanaṃ    saṃsāmetvā    pattacīvaramādāya    yena    sāvatthī   tena
cārikaṃ    pakkāmi   .   anupubbena   cārikañcaramāno   yena   sāvatthī
jetavanaṃ    anāthapiṇḍikassa    ārāmo    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {121.3}   Ekamantaṃ   nisinno  kho  āyasmā  soṇo  bhagavantaṃ
etadavoca   upajjhāyo   me   bhante  āyasmā  mahākaccāno  bhagavato
pāde    sirasā    vandati    appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ
phāsuvihāraṃ    pucchatīti    .    kacci   bhikkhu   khamanīyaṃ   kacci   yāpanīyaṃ
kaccipi    appakilamathena    addhānaṃ    āgato    na    ca    piṇḍakena
kilantosīti    .    khamanīyaṃ    bhagavā   yāpanīyaṃ   bhagavā   appakilamathena
cāhaṃ bhante addhānaṃ āgato na ca piṇḍakena kilantomhīti.
@Footnote: 1 Ma. itisaddo natthi.
     [122]   Atha   kho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi
imassānanda    āgantukassa    bhikkhuno    senāsanaṃ    paññāpehīti  .
Atha   kho   āyasmato   ānandassa   etadahosi  yassa  kho  maṃ  bhagavā
āṇāpeti    imassa    ānanda    āgantukassa    bhikkhuno    senāsanaṃ
paññāpehīti   icchati   bhagavā   tena  bhikkhunā  saddhiṃ  ekavihāre  vatthuṃ
icchati   bhagavā   āyasmatā   soṇena   saddhiṃ  ekavihāre  vatthunti .
Yasmiṃ   vihāre   bhagavā   viharati   tasmiṃ   vihāre  āyasmato  soṇassa
senāsanaṃ paññāpesi.
     {122.1}   Atha   kho   bhagavā   bahudeva   rattiṃ   abbhokāse
nipajjāya   1-   vītināmetvā  pāde  pakkhāletvā  vihāraṃ  pāvisi .
Āyasmāpi    kho    soṇo   bahudeva   rattiṃ   abbhokāse   nipajjāya
vītināmetvā  pāde  pakkhāletvā  vihāraṃ  pāvisi  .  atha  kho  bhagavā
rattiyā    paccūsasamayaṃ    paccuṭṭhāya    āyasmantaṃ   mahāsoṇaṃ   ajjhesi
paṭibhātu taṃ bhikkhu dhammaṃ bhāsitunti.
     {122.2}  Evaṃ  bhanteti  kho āyasmā soṇo bhagavato paṭissutvā
soḷasa   aṭṭhakavaggikāni   sabbāneva  sarena  abhaṇi  .  atha  kho  bhagavā
āyasmato  soṇasassa  sarabhaññapariyosāne  abbhānumodi  sādhu  sādhu  bhikkhu
suggahitāni   bhikkhu  aṭṭhakavaggikāni  sumanasikatāni  supadhāritāni  kalyāṇiyāsi
vācāya   samannāgato   visaṭṭhāya   anelāya  2-  atthassa  viññāpaniyā
kativassosi   tvaṃ   bhikkhūti   .  ekavasso  ahaṃ  bhagavāti  .  kissa  pana
@Footnote: 1 Po. Ma. Yu. nissajjāya .  2 Ma. anelagalāya.
Tvaṃ   bhikkhu   evaṃ  ciraṃ  akāsīti  .  ciraṃ  diṭṭho  me  bhante  kāmesu
ādīnavo   api   ca   sambādho   gharāvāso  bahukicco  bahukaraṇīyoti .
Atha   kho   bhagavā   etamatthaṃ   viditvā   tāyaṃ   velāyaṃ  imaṃ  udānaṃ
udānesi
          disvā ādīnavaṃ loke       ñatvā dhammaṃ nirūpadhi 1-
          ariyo na ramati pāpe        pāpe na ramatī sucīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 160-166. https://84000.org/tipitaka/read/roman_read.php?B=25&A=3279              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=3279              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=119&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=119              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7347              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7347              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]