ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [111]  2  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  āyasmā  ānando  bhagavantaṃ  etadavoca  acchariyaṃ  bhante
abbhūtaṃ   bhante   yāva   appāyukā  hi  bhante  bhagavato  mātā  ahosi
sattāhajāte    bhagavati    bhagavato   mātā   kālamakāsi   tusitaṃ   kāyaṃ
upapajjatīti   .   evametaṃ  ānanda  evametaṃ  2-  ānanda  appāyukā
hi    ānanda   bodhisattamātaro   honti   sattāhajātesu   bodhisattesu
bodhisattamātaro   kālaṃ   karonti   tusitaṃ   kāyaṃ   upapajjantīti  .  atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               ye keci bhūtā bhavissanti ye cāpi 3-
               sabbe gamissanti pahāya dehaṃ
               taṃ sabbajāniṃ kusalo viditvā
               ātāpiyo brahmacariyaṃ careyyāti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 145. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2966&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2966&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=111&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=111              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6586              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6586              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]