ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [102]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
bhagavā   sakkato   hoti   garukato   mānito   pūjito   apacito   lābhī
@Footnote: 1 Po. Ma. pantañca.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Bhikkhusaṅghopi   sakkato   hoti   garukato  mānito  pūjito  apacito  lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Aññatitthiyā     pana    paribbājakā    asakkatā    honti    agarukatā
amānitā     apūjitā     anapacitā    na    lābhino    cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ.
     [103]  Atha  kho  1-  aññatitthiyā  paribbājakā  bhagavato sakkāraṃ
asahamānā   bhikkhusaṅghassa   ca   yena  sundarī  paribbājikā  tenupasaṅkamiṃsu
upasaṅkamitvā   sundariṃ   paribbājikaṃ   etadavocuṃ   ussahasi  bhagini  ñātīnaṃ
atthaṃ   kātunti  .  kyāhaṃ  ayyā  karomi  kiṃ  mayā  sakkā  2-  kātuṃ
jīvitampi   me   pariccattaṃ   ñātīnaṃ   atthāyāti   .   tena   hi  bhagini
abhikkhaṇaṃ  jetavanaṃ  gacchāhīti  .  evaṃ  ayyāti  kho  sundarī  paribbājikā
tesaṃ    aññatitthiyānaṃ    paribbājakānaṃ   paṭissutvā   abhikkhaṇaṃ   jetavanaṃ
aggamāsi.
     {103.1}  Yadā  aññiṃsu  te  aññatitthiyā  paribbājakā  te 3-
diṭṭhā  kho  sundarī  paribbājikā  bahujanena  abhikkhaṇaṃ  jetavanaṃ gacchatīti 4-
atha   naṃ   jīvitā   voropetvā  tattheva  jetavanassa  parikkhākūpe  5-
nikkhaṇitvā     yena     rājā    pasenadi    kosalo    tenupasaṅkamiṃsu
upasaṅkamitvā   rājānaṃ  pasenadiṃ  kosalaṃ  etadavocuṃ  yā  sā  mahārāja
sundarī   paribbājikā   sā   no   na   dissatīti  .  kattha  pana  tumhe
@Footnote: 1 Ma. Yu. te .  2 Ma. na sakkā .  3 Ma. vo. aṭṭhakathāyaṃ vo diṭṭhāti pāṭho
@dissati visesato diṭṭhā bahulaṃ diṭṭhāti ca vaṇṇiyate .  4 Yu. āgacchatīti.
@5 Ma. parikkhā kūpe nikkhipitvā. Yu. parikhāya kūpe.
Āsaṅkathāti. Jetavane mahārājāti. Tena hi jetavanaṃ vicinathāti.
     {103.2}   Atha   kho   te  aññatitthiyā  paribbājakā  jetavanaṃ
vicinitvā   yathānikkhittaṃ   parikkhākūpā   uddharitvā  mañcakaṃ  āropetvā
sāvatthiṃ  1-  pavesetvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
manusse    ujjhāpesuṃ    passathayyā    samaṇānaṃ    sakyaputtiyānaṃ   kammaṃ
alajjino   ime   samaṇā  sakyaputtiyā  dussīlā  pāpadhammā  musāvādino
abrahmacārino   ime   hi  nāma  dhammacārino  samacārino  brahmacārino
saccavādino    sīlavanto   kalyāṇadhammā   paṭijānissanti   natthi   imesaṃ
sāmaññaṃ    natthi   imesaṃ   brahmaññaṃ   naṭṭhaṃ   imesaṃ   sāmaññaṃ   naṭṭhaṃ
imesaṃ   brahmaññaṃ   kuto   imesaṃ   sāmaññaṃ   kuto   imesaṃ  brahmaññaṃ
apagatā    ime    sāmaññā    apagatā    ime   brahmaññā   kathañhi
nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti.
     [104]  Tena  kho  pana  samayena  sāvatthiyaṃ  manussā  bhikkhū disvā
asabbhāhi    pharusāhi    vācāhi    akkosanti    paribhāsanti    rosanti
vihesanti   alajjino   ime   samaṇā   sakyaputtiyā  dussīlā  pāpadhammā
musāvādino   abrahmacārino   ime   hi  nāma  dhammacārino  samacārino
brahmacārino    saccavādino    sīlavanto   kalyāṇadhammā   paṭijānissanti
natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ   naṭṭhaṃ   imesaṃ
sāmaññaṃ     naṭṭhaṃ    imesaṃ    brahmaññaṃ    kuto    imesaṃ    sāmaññaṃ
kuto    imesaṃ    brahmaññaṃ    apagatā    ime    sāmaññā   apagatā
@Footnote: 1 Po. sāvatthiyaṃ.
Ime   brahmaññā   kathañhi   nāma   puriso   purisakiccaṃ   karitvā  itthiṃ
jīvitā voropessatīti.
     [105]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pavisiṃsu   .   sāvatthiyaṃ   piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  etarahi  bhante
sāvatthiyaṃ    manussā    bhikkhū    disvā   asabbhāhi   pharusāhi   vācāhi
akkosanti   paribhāsanti   rosanti   vihesanti   alajjino   ime  samaṇā
sakyaputtiyā     dussīlā    pāpadhammā    musāvādino    abrahmacārino
ime   hi   nāma   dhammacārino   samacārino  brahmacārino  saccavādino
sīlavanto    kalyāṇadhammā    paṭijānissanti    natthi    imesaṃ   sāmaññaṃ
natthi    imesaṃ    brahmaññaṃ   naṭṭhaṃ   imesaṃ   sāmaññaṃ   naṭṭhaṃ   imesaṃ
brahmaññaṃ    kuto    imesaṃ    sāmaññaṃ    kuto    imesaṃ    brahmaññaṃ
apagatā    ime    sāmaññā    apagatā    ime   brahmaññā   kathañhi
nāma   puriso   purisakiccaṃ   karitvā   itthiṃ   jīvitā  voropessatīti .
Neso   bhikkhave  saddo  ciraṃ  bhavissati  sattāhameva  bhavissati  sattāhassa
accayena   antaradhāyissati   tena   hi   bhikkhave   ye   manussā  bhikkhū
disvā     asabbhāhi    pharusāhi    vācāhi    akkosanti    paribhāsanti
rosanti vihesanti te tumhe imāya gāthāya paṭicodetha
               Abhūtavādī nirayaṃ upeti
               yo vāpi 1- katvā na karomīti cāha
               ubhopi te pecca samā bhavanti
               nihīnakammā manujā paratthāti.
     [106]   Atha   kho   te   bhikkhū   bhagavato  santike  imaṃ  gāthaṃ
pariyāpuṇitvā    ye    manussā    bhikkhū   disvā   asabbhāhi   pharusāhi
vācāhi    akkosanti   paribhāsanti   rosanti   vihesanti   te   imāya
gāthāya paṭicodanti
               abhūtavādī nirayaṃ upeti
               yo vāpi katvā na karomīti cāha
               ubhopi te pecca samā bhavanti
               nihīnakammā manujā paratthāti.
     [107]    Manussānaṃ    etadahosi    akārakā    ime   samaṇā
sakyaputtiyā   na   imehi   kataṃ   pāpantime   samaṇā  sakyaputtiyāti .
Neva    so    saddo    ciraṃ   ahosi   sattāhameva   saddo   ahosi
sattāhassa   accayena   antaradhāyi  .  atha  kho  sambahulā  bhikkhū  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavato
etadavocuṃ    acchariyaṃ    bhante   abbhūtaṃ   bhante   yāva   subhāsitañcidaṃ
bhante   bhagavatā   neso   bhikkhave   saddo   ciraṃ  bhavissati  sattāhassa
@Footnote: 1 Yu. cāpi .  2 Yu. yāva subhāsitaṃ kho cidaṃ.
Accayena    antaradhāyissatīti   antarahito   bhante   so   saddoti  .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               tudanti vācāya janā asaññatā
               parehi 1- saṅgāmagataṃva kuñjaraṃ
               sutvāna vākyaṃ pharusaṃ udīritaṃ
               adhivāsaye bhikkhu aduṭṭhacittoti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 137-142. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2814              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2814              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=102&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=102              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6117              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6117              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]