ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [97]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā kosambiyaṃ viharati
@Footnote: 1 Po. Yu. yaṃ tvaṃ. Ma. yāva .  2 Po. Ma. Yu. yāva .  3 Po. Ma. Yu. imaṃ evarūpaṃ.

--------------------------------------------------------------------------------------------- page134.

Ghositārāme . tena kho pana samayena bhagavā ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharati . Atha kho bhagavato etadahosi ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharāmi yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi . kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhākaṃ anapaloketvā bhikkhusaṅghaṃ eko adutiyo yena pālileyyakaṃ tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena pālileyyakaṃ tadavasari. [98] Tatra sudaṃ bhagavā pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle . aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikuḷabhehi 1- hatthicchāpehi chinnaggāni ceva tiṇāni khādati obhaggobhaggañcassa sākhābhaṅgaṃ khādanti āvilāni ca pānīyāni pivati ogāhā cassa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti ākiṇṇo dukkhaṃ na phāsu viharati . Atha kho tassa hatthināgassa etadahosi ahaṃ kho etarahi ākiṇṇo @Footnote: 1 Ma. hatthikaḷabhehi. Yu. hatthikaḷarehi.

--------------------------------------------------------------------------------------------- page135.

Viharāmi hatthīhi hatthinīhi hatthikuḷabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādāmi obhaggobhaggañca me sākhābhaṅgaṃ khādanti āvilāni ca pānīyāni pivāmi ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti ākiṇṇo dukkhaṃ na phāsu viharāmi yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti . Atha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā viharati taṃ padesaṃ apaharitañca karoti soṇḍāya 1- bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhapeti 2-. [99] Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ahaṃ kho pubbe ākiṇṇo vihāsiṃ bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu vihāsiṃ somhi etarahi anākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi anākiṇṇo sukhaṃ phāsu viharāmīti . tassa 3- kho hatthināgassa evaṃ cetaso parivitakko udapādi ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikuḷabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādiṃ obhaggobhaggañca me khādiṃsu āvilāni ca pānīyāni piviṃ 4- @Footnote: 1 Ma. soṇḍāya ca . 2 Ma. upaṭṭhāpeti . 3 Ma. Yu. tassapi kho. @4 Ma. apāviṃ Yu. pivāsiṃ.

--------------------------------------------------------------------------------------------- page136.

Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu ākiṇṇo dukkhaṃ na phāsu vihāsiṃ somhi etarahi anākiṇṇo viharāmi hatthīhi hatthinīhi hatthikuḷabhehi hatthicchāpehi acchinnaggāni ceva tiṇāni khādāmi obhaggobhaggañca me sākhābhaṅgaṃ na khādanti anāvilāni ca pāniyāni pivāmi ogāhā ca me uttiṇṇassa na hatthiniyo kāyaṃ 1- upanighaṃsantiyo gacchanti anākiṇṇo sukhaṃ phāsu viharāmīti. {99.1} Atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi etaṃ nāgassa nāgena īsādantassa hatthino sameti cittaṃ cittena yaṃ 2- eko ramatī vaneti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 133-136. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2728&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2728&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=97&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5919              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5919              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]