ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [84]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ
viharati   najjā   nerañjarāya   tīre  bodhirukkhamūle  paṭhamābhisambuddho .
Tena   kho   pana   samayena   bhagavā   sattāhaṃ  ekapallaṅkena  nisinno
hoti   vimuttisukhaṃ   paṭisaṃvedī   .   atha   kho  bhagavā  tassa  sattāhassa
accayena    tamhā    samādhimhā    vuṭṭhahitvā    buddhacakkhunā    lokaṃ
volokesi   .  addasā  kho  bhagavā  buddhacakkhunā  [2]-  volokento
satte   anekehi   santāpehi   santappamāne  anekehi  ca  pariḷāhehi
pariḍayhamāne    rāgajehipi   dosajehipi   mohajehipīti   .   atha   kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
   ayaṃ loko santāpajāto phassapareto rogaṃ vadati attato
   yena 3- hi maññati tato taṃ hoti aññathā
   aññathābhāvī bhavasatto 4- loko bhavapareto bhavamevābhinandati
@Footnote: 1 Po. Ma. hitvā. Yu. hatvā .  2 Yu. lokaṃ .  3 Ma. yena yena.
@4 Yu. bhavappatto.

--------------------------------------------------------------------------------------------- page122.

Yadābhinandati taṃ bhayaṃ yassa bhāyati taṃ dukkhaṃ bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati 1-. Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu sabbete avippamuttā bhavasmāti vadāmi. Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu sabbete anissaṭā bhavasmāti vadāmi. Sabbupadhiṃ 2- hi paṭicca dukkhamidaṃ sambhoti sabbupādānakkhayā natthi dukkhassa sambhavo. Lokamimaṃ passa puthuavijjāya paretā 3- bhūtā bhūtaratā vā aparimuttā. Ye hi keci bhavā sabbadhi sabbatthatāya sabbete bhavā aniccā dukkhā vipariṇāmadhammā. Evametaṃ yathābhūtaṃ sammappaññāya passato bhavataṇhā pahīyati vibhavataṇhābhinandati 5-. Sabbaso taṇhānaṃ khayā asesavirāganirodho nibbānaṃ tassa nibbutassa bhikkhuno anupādā punabbhavo na hoti. Abhibhūto māro vijitasaṅgāmo upaccagā sabbabhavāni tādīti. Dasamaṃ. Nandavaggo tatiyo. @Footnote: 1 Po. Yu. vassatīti . 2 Po. upadhī hi. Ma. upadhiṃ hi. Yu. na upadhi hi. @3 Po. paretabhūtā bhūtatoratā bhavā . 4 Po. Ma. Yu. vipariṇāmadhammāti. @5 Ma. vibhavaṃ nābhinandatītipi.

--------------------------------------------------------------------------------------------- page123.

Tassuddānaṃ kammaṃ nando yasojo ca sārīputto ca kolito pilindo kassapo piṇḍo sippaṃ lokena te dasāti. ------------


             The Pali Tipitaka in Roman Character Volume 25 page 121-123. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2464&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2464&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=84&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=84              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4892              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4892              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]