ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [83]  9  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sambahulānaṃ    bhikkhūnaṃ    pacchābhattaṃ    piṇḍapātapaṭikkantānaṃ   maṇḍalamāḷe
sannisinnānaṃ    sannipatitānaṃ   ayamantarākathā   udapādi   ko   nu   kho
āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ agganti.
     {83.1}  Tatthekacce  evamāhaṃsu  hatthisippaṃ  sippānaṃ  agganti.
Ekacce    evamāhaṃsu   assasippaṃ   sippānaṃ   agganti   .   ekacce
evamāhaṃsu    rathasippaṃ   sippānaṃ   agganti   .   ekacce   evamāhaṃsu
dhanusippaṃ   sippānaṃ   agganti  .  ekacce  evamāhaṃsu  tharusippaṃ  sippānaṃ
agganti   .   ekacce   evamāhaṃsu   muddhāsippaṃ  sippānaṃ  agganti .
Ekacce   evamāhaṃsu   gaṇanāsippaṃ   sippānaṃ   agganti   .   ekacce
evamāhaṃsu   saṅkhānasippaṃ   sippānaṃ   agganti   .  ekacce  evamāhaṃsu
lekhāsippaṃ   sippānaṃ   agganti   .  ekacce  evamāhaṃsu  kāveyyasippaṃ
sippānaṃ  agganti  .  ekacce  evamāhaṃsu  lokāyatanasippaṃ  1-  sippānaṃ
agganti  .  ekacce  evamāhaṃsu  khettavijjāsippaṃ 2- sippānaṃ agganti.
Ayañcarahi  tesaṃ  bhikkhūnaṃ  antarākathā  hoti  3-  vippakatā  .  atha  kho
@Footnote: 1 Ma. Yu. lokāyatasippaṃ .  2 Ma. khattavijjāsippaṃ .  3 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page120.

Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena maṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. {83.2} Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ antarākathā udapādi ko nu kho āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ agganti tatthekacce evamāhaṃsu hatthisippaṃ sippānaṃ agganti ekacce evamāhaṃsu assasippaṃ sippānaṃ agganti ekacce evamāhaṃsu rathasippaṃ sippānaṃ agganti ekacce evamāhaṃsu dhanusippaṃ sippānaṃ agganti ekacce evamāhaṃsu tharusippaṃ sippānaṃ agganti ekacce evamāhaṃsu muddhāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu gaṇanāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu saṅkhānasippaṃ sippānaṃ agganti ekacce evamāhaṃsu lekhāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu kāveyyasippaṃ sippānaṃ agganti ekacce evamāhaṃsu lokāyatanasippaṃ sippānaṃ agganti ekacce evamāhaṃsu khettavijjāsippaṃ sippānaṃ agganti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti. {83.3} Na khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ kathaṃ katheyyātha

--------------------------------------------------------------------------------------------- page121.

Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi asippajīvī lahu atthakāmo yatindriyo sabbadhi vippamutto anokasārī amamo nirāso hantvā 1- māraṃ ekacaro sa bhikkhūti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 119-121. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2420&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2420&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=83&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=83              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4835              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4835              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]