ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [82] 8 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  sambahulānaṃ
bhikkhūnaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      karerimaṇḍalamāḷe
@Footnote: 1 Ma. sakko kho ayaṃ devānamindo.
Sannisinnānaṃ    sannipatitānaṃ    ayamantarākathā    udapādi    piṇḍapātiko
āvuso     bhikkhu     piṇḍāya    caranto    labhati    kālena    kālaṃ
manāpike  cakkhunā  rūpe  passituṃ  labhati  kālena  kālaṃ  manāpike sotena
sadde   sotuṃ   labhati  kālena  kālaṃ  manāpike  ghānena  gandhe  ghāyituṃ
labhati   kālena   kālaṃ  manāpike  jivhāya  rase  sāyituṃ  labhati  kālena
kālaṃ   manāpike   kāyena   phoṭṭhabbe   phusituṃ   piṇḍapātiko   āvuso
bhikkhu   sakkato   garukato   mānito   pūjito   apacito   piṇḍāya  carati
handa   1-   mayaṃ  āvuso  piṇḍapātikā  homa  mayampi  lacchāma  kālena
kālaṃ   manāpike   cakkhunā   rūpe   passituṃ   mayampi   lacchāma  kālena
kālaṃ   manāpike   sotena   sadde   sotuṃ   mayampi   lacchāma  kālena
kālaṃ   manāpike   ghānena   gandhe   ghāyituṃ   mayampi  lacchāma  kālena
kālaṃ   manāpike   jivhāya   rase   sāyituṃ   mayampi   lacchāma  kālena
kālaṃ   manāpike   kāyena   phoṭṭhabbe  phusituṃ  mayampi  sakkatā  garukatā
mānitā   pūjitā   apacitā   piṇḍāya   carissāmāti  .  ayañcarahi  tesaṃ
bhikkhūnaṃ antarākathā hoti vippakatā.
     {82.1}  Athakho  bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito yena
karerimaṇḍalamāḷo    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi  .  nisajja  kho  bhagavā  bhikkhū āmantesi kāya nuttha bhikkhave etarahi
kathāya  sannisinnā  kā  ca  pana  vo antarākathā vippakatāti. Idha bhante
amhākaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ     karerimaṇḍalamāḷe
@Footnote: 1 Po. Ma. Yu. handa āvuso mayampi.
Sannisinnānaṃ    sannipatitānaṃ    ayamantarākathā    udapādi    piṇḍapātiko
āvuso   bhikkhu   piṇḍāya   caranto   labhati   kālena   kālaṃ  manāpike
cakkhunā   rūpe  passituṃ  labhati  kālena  kālaṃ  manāpike  sotena  sadde
sotuṃ   labhati   kālena   kālaṃ  manāpike  ghānena  gandhe  ghāyituṃ  labhati
kālena   kālaṃ   manāpike  jivhāya  rase  sāyituṃ  labhati  kālena  kālaṃ
manāpike   kāyena   phoṭṭhabbe   phusituṃ   piṇḍapātiko   āvuso   bhikkhu
sakkato   garukato   mānito   pūjito   apacito   piṇḍāya   carati  handa
āvuso    mayampi    piṇḍapātikā    homa   mayampi   lacchāma   kālena
kālaṃ   manāpike   cakkhunā   rūpe   passituṃ   mayampi   lacchāma  kālena
kālaṃ   manāpike  sotena  sadde  sotuṃ  mayampi  lacchāma  kālena  kālaṃ
manāpike   ghānena   gandhe   ghāyituṃ   mayampi   lacchāma  kālena  kālaṃ
manāpike   jivhāya   rase   sāyituṃ   mayampi   lacchāma   kālena  kālaṃ
manāpike    kāyena    phoṭṭhabbe   phusituṃ   mayampi   sakkatā   garukatā
mānitā    pūjitā   apacitā   piṇḍāya   carissāmāti   ayaṃ   kho   no
bhante   antarākathā   vippakatā   atha  1-  bhagavā  anuppattoti  .  na
khvetaṃ   bhikkhave   tumhākaṃ   paṭirūpaṃ  kulaputtānaṃ  saddhā  2-  agārasmā
anagāriyaṃ   pabbajitānaṃ   yaṃ   tumhe   evarūpaṃ   3-   kathaṃ   katheyyātha
sannipatitānaṃ   4-   vo   bhikkhave  dvayaṃ  karaṇīyaṃ  dhammī  5-  vā  kathā
ariyo vā tuṇhībhāvoti.
     {82.2}   Athakho   bhagavā   etamatthaṃ   viditvā  tāyaṃ  velāyaṃ
@Footnote: 1 Po. Yu. athakho .  2 Yu. saddhāyā .  3 Ma. Yu. evarūpiṃ .  4 Yu. sannisinnānaṃ
@sannipatitānaṃ. 5 Po. Yu. dhammiyā.
Imaṃ udānaṃ udānesi
       piṇḍapātikassa bhikkhuno      attabharassa anaññaposino
       devā pihayanti tādino        no ce saddasilokanissitoti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 116-119. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2370              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2370              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=82&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=82              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4786              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4786              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]