ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [71]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
yasojappamukhāni     pañcamattāni    bhikkhusatāni    sāvatthiṃ    anuppattāni
honti  bhagavantaṃ  dassanāya  .  te  2-  ca  āgantukā bhikkhū nevāsikehi
bhikkhūhi     saddhiṃ     paṭisammodamānā     senāsanāni    paññāpayamānā
pattacīvarāni        paṭisāmayamānā       uccāsaddā       mahāsaddā
@Footnote: 1 Ma. Yu. nittiṇṇo paṅko .  2 Po. yato ca. Ma. tedha kho.

--------------------------------------------------------------------------------------------- page108.

Ahesuṃ . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ke panete ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti 1- . etāni bhante yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya te 2- ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti . tenahānanda mama vacanena te bhikkhū āmantehi satthā āyasmante āmantetīti. {71.1} Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca satthā āyasmante āmantetīti . evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca kinnu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti. [72] Evaṃ vutte āyasmā yasojo bhagavantaṃ etadavoca imāni bhante pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti . gacchatha bhikkhave @Footnote: 1 Po. macchaṃ vilopentīti. Yu. macchaṃ vilopāti. @2 Po. te āgantukā. Ma. tete. Yu. teme.

--------------------------------------------------------------------------------------------- page109.

Vo paṇāmemi 1- na vo mama santike vatthabbanti . evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ paṭisāmetvā 2- pattacīvaramādāya yena vajjī tena cārikaṃ pakkamiṃsu vajjīsu anupubbena cārikañcaramānā yena vaggumudānadī tenupasaṅkamiṃsu upasaṅkamitvā vaggumudānadītīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu. [73] Atha kho āyasmā yasojo vassūpagato bhikkhū āmantesi bhagavatā mayaṃ āvuso paṇāmitā atthakāmena hitesinā anukampakena anukampaṃ upādāya handa mayaṃ āvuso tathā vihāraṃ kappema yathā no viharataṃ bhagavā atthakāmo 3- assāti . Evamāvusoti kho te bhikkhū āyasmato yasojassa paccassosuṃ . atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharantā tenevantaravassena sabbeyeva tisso vijjā sacchākaṃsu. [74] Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena vesālī tadavasari . tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . atha kho bhagavā vaggumudātīriyānaṃ bhikkhūnaṃ cetasā ceto paricca manasikaritvā āyasmantaṃ ānandaṃ āmantesi ālokajātā viya me ānanda esā disā obhāsajātā viya me ānanda esā disā yassaṃ disāyaṃ vaggumudātīriyā @Footnote: 1 Ma. panāmemi vo . 2 Ma. saṃsāmetvā . 3 Po. Ma. Yu. attamano.

--------------------------------------------------------------------------------------------- page110.

Bhikkhū viharanti gantuṃ appaṭikkūlāsi me manasikātuṃ pahiṇeyyāsi tvaṃ ānanda vaggumudātīriyānaṃ bhikkhūnaṃ santike dūtaṃ satthā āyasmante āmanteti satthā āyasmantānaṃ dassanakāmoti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca ehi tvaṃ āvuso yena vaggumudātīriyā bhikkhū tenupasaṅkami upasaṅkamitvā vaggumudātīriye bhikkhū evaṃ vadehi satthā āyasmante āmanteti satthā āyasmantānaṃ dassanakāmoti. {74.1} Evamāvusoti kho so bhikkhu āyasmato ānandassa paṭissutvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ 1- mahāvane kūṭāgārasālāyaṃ antarahito vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ purato pāturahosi . atha kho so bhikkhu vaggumudātīriye bhikkhū etadavoca satthā āyasmante āmanteti 2- satthā āyasmantānaṃ dassanakāmoti . evamāvusoti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṃ paṭisāmetvā pattacīvaramādāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ bhagavato sammukhe pāturahaṃsu 3-. [75] Tena kho pana samayena bhagavā āneñjena samādhinā @Footnote: 1 Ma. Yu. evameva . 2 Yu. āmantesi . 3 Po. Ma. Yu. pāturahesuṃ.

--------------------------------------------------------------------------------------------- page111.

Nisinno hoti . atha kho tesaṃ bhikkhūnaṃ etadahosi katamena nu kho bhagavā vihārena etarahi viharatīti . atha kho tesaṃ bhikkhūnaṃ etadahosi āneñjena kho bhagavā vihārena etarahi viharatīti . Sabbeva āneñjena samādhinā nisīdiṃsu . atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ 1- katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto paṭhamo yāmo ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā āgantukehi bhikkhūhīti. Evaṃ vutte bhagavā tuṇhī ahosi. {75.1} Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto majjhimo yāmo ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā āgantukehi bhikkhūhīti . dutiyampi kho bhagavā tuṇhī ahosi. {75.2} Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste 2- aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhasto aruṇo nandimukhī ratti ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā @Footnote: 1 Po. Yu. cīvaraṃ . 2 Yu. uddhate . 3 Po. Yu. cuddhato.

--------------------------------------------------------------------------------------------- page112.

Āgantukehi bhikkhūhīti . atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi sace kho tvaṃ ānanda jāneyyāsi ettakampi te na paṭibhāseyya ahañcānanda imāni ca pañcabhikkhusatāni sabbeva āneñjasamādhinā nisinnāti 1- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yassa jito kāmakaṇṭako akkoso ca vadho ca bandhanañca pabbato 2- viya so ṭhito anejo sukhadukkhesu na vedhatī sa bhikkhūti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 107-112. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2175&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2175&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=71&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=71              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4234              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4234              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]