ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [71]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
yasojappamukhāni     pañcamattāni    bhikkhusatāni    sāvatthiṃ    anuppattāni
honti  bhagavantaṃ  dassanāya  .  te  2-  ca  āgantukā bhikkhū nevāsikehi
bhikkhūhi     saddhiṃ     paṭisammodamānā     senāsanāni    paññāpayamānā
pattacīvarāni        paṭisāmayamānā       uccāsaddā       mahāsaddā
@Footnote: 1 Ma. Yu. nittiṇṇo paṅko .  2 Po. yato ca. Ma. tedha kho.
Ahesuṃ   .   atha   kho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  ke
panete    ānanda    uccāsaddā    mahāsaddā    kevaṭṭā    maññe
macchavilopeti   1-   .   etāni   bhante  yasojappamukhāni  pañcamattāni
bhikkhusatāni   sāvatthiṃ   anuppattāni   bhagavantaṃ   dassanāya   te  2-  ca
āgantukā    bhikkhū    nevāsikehi    bhikkhūhi    saddhiṃ   paṭisammodamānā
senāsanāni       paññāpayamānā      pattacīvarāni      paṭisāmayamānā
uccāsaddā    mahāsaddāti    .    tenahānanda   mama   vacanena   te
bhikkhū āmantehi satthā āyasmante āmantetīti.
     {71.1}  Evaṃ  bhanteti kho āyasmā ānando bhagavato paṭissutvā
yena  te  bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū etadavoca satthā
āyasmante   āmantetīti  .  evamāvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paṭissutvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinne  kho
te   bhikkhū   bhagavā   etadavoca   kinnu   tumhe  bhikkhave  uccāsaddā
mahāsaddā kevaṭṭā maññe macchavilopeti.
     [72]   Evaṃ   vutte   āyasmā   yasojo  bhagavantaṃ  etadavoca
imāni    bhante    pañcamattāni    bhikkhusatāni    sāvatthiṃ   anuppattāni
bhagavantaṃ   dassanāya   teme   āgantukā   bhikkhū   nevāsikehi   bhikkhūhi
saddhiṃ    paṭisammodamānā    senāsanāni    paññāpayamānā   pattacīvarāni
paṭisāmayamānā    uccāsaddā    mahāsaddāti    .    gacchatha   bhikkhave
@Footnote: 1 Po. macchaṃ vilopentīti. Yu. macchaṃ vilopāti.
@2 Po. te āgantukā. Ma. tete. Yu. teme.
Vo  paṇāmemi  1-  na  vo  mama  santike  vatthabbanti  .  evaṃ bhanteti
kho    te    bhikkhū    bhagavato    paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā    senāsanaṃ    paṭisāmetvā    2-
pattacīvaramādāya   yena  vajjī  tena  cārikaṃ  pakkamiṃsu  vajjīsu  anupubbena
cārikañcaramānā    yena    vaggumudānadī    tenupasaṅkamiṃsu   upasaṅkamitvā
vaggumudānadītīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu.
     [73]  Atha  kho  āyasmā  yasojo  vassūpagato  bhikkhū  āmantesi
bhagavatā     mayaṃ     āvuso     paṇāmitā    atthakāmena    hitesinā
anukampakena   anukampaṃ   upādāya   handa   mayaṃ   āvuso  tathā  vihāraṃ
kappema   yathā   no   viharataṃ   bhagavā   atthakāmo   3-  assāti .
Evamāvusoti  kho  te  bhikkhū  āyasmato  yasojassa  paccassosuṃ  .  atha
kho    te    bhikkhū    vūpakaṭṭhā    appamattā   ātāpino   pahitattā
viharantā tenevantaravassena sabbeyeva tisso vijjā sacchākaṃsu.
     [74]   Atha   kho  bhagavā  sāvatthiyaṃ  yathābhirantaṃ  viharitvā  yena
vesālī    tena    cārikaṃ    pakkāmi    anupubbena    cārikañcaramāno
yena  vesālī  tadavasari  .  tatra  sudaṃ  bhagavā  vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ    .    atha   kho   bhagavā   vaggumudātīriyānaṃ   bhikkhūnaṃ
cetasā   ceto   paricca   manasikaritvā  āyasmantaṃ  ānandaṃ  āmantesi
ālokajātā    viya    me    ānanda   esā   disā   obhāsajātā
viya    me   ānanda   esā   disā   yassaṃ   disāyaṃ   vaggumudātīriyā
@Footnote: 1 Ma. panāmemi vo .  2 Ma. saṃsāmetvā .  3 Po. Ma. Yu. attamano.
Bhikkhū    viharanti   gantuṃ   appaṭikkūlāsi   me   manasikātuṃ   pahiṇeyyāsi
tvaṃ  ānanda  vaggumudātīriyānaṃ  bhikkhūnaṃ  santike  dūtaṃ  satthā  āyasmante
āmanteti   satthā   āyasmantānaṃ   dassanakāmoti   .   evaṃ  bhanteti
kho    āyasmā    ānando   bhagavato   paṭissutvā   yena   aññataro
bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   etadavoca  ehi  tvaṃ
āvuso    yena    vaggumudātīriyā   bhikkhū   tenupasaṅkami   upasaṅkamitvā
vaggumudātīriye   bhikkhū   evaṃ   vadehi   satthā  āyasmante  āmanteti
satthā āyasmantānaṃ dassanakāmoti.
     {74.1} Evamāvusoti kho so bhikkhu āyasmato ānandassa paṭissutvā
seyyathāpi  nāma  balavā  puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā
bāhaṃ  sammiñjeyya  evamevaṃ  1-  mahāvane  kūṭāgārasālāyaṃ  antarahito
vaggumudāya   nadiyā   tīre   tesaṃ   bhikkhūnaṃ  purato  pāturahosi  .  atha
kho   so   bhikkhu  vaggumudātīriye  bhikkhū  etadavoca  satthā  āyasmante
āmanteti   2-   satthā  āyasmantānaṃ  dassanakāmoti  .  evamāvusoti
kho   te   bhikkhū   tassa   bhikkhuno  paṭissutvā  senāsanaṃ  paṭisāmetvā
pattacīvaramādāya    seyyathāpi    nāma    balavā    puriso    sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evamevaṃ
vaggumudāya    nadiyā    tīre   antarahitā   mahāvane   kūṭāgārasālāyaṃ
bhagavato sammukhe pāturahaṃsu 3-.
     [75]   Tena   kho  pana  samayena  bhagavā  āneñjena  samādhinā
@Footnote: 1 Ma. Yu. evameva .  2 Yu. āmantesi .  3 Po. Ma. Yu. pāturahesuṃ.
Nisinno   hoti   .   atha   kho  tesaṃ  bhikkhūnaṃ  etadahosi  katamena  nu
kho   bhagavā   vihārena   etarahi  viharatīti  .  atha  kho  tesaṃ  bhikkhūnaṃ
etadahosi   āneñjena   kho   bhagavā  vihārena  etarahi  viharatīti .
Sabbeva  āneñjena  samādhinā  nisīdiṃsu  .  atha  kho  āyasmā ānando
abhikkantāya   rattiyā   nikkhante   paṭhame  yāme  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   1-   katvā  yena  bhagavā  tenañjalimpaṇāmetvā  bhagavantaṃ
etadavoca    abhikkantā    bhante   ratti   nikkhanto   paṭhamo   yāmo
ciranisinnā     āgantukā     bhikkhū    paṭisammodatu    bhante    bhagavā
āgantukehi bhikkhūhīti. Evaṃ vutte bhagavā tuṇhī ahosi.
     {75.1}  Dutiyampi  kho  āyasmā  ānando  abhikkantāya rattiyā
nikkhante  majjhime  yāme  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ katvā yena
bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca  abhikkantā  bhante
ratti    nikkhanto    majjhimo   yāmo   ciranisinnā   āgantukā   bhikkhū
paṭisammodatu   bhante   bhagavā   āgantukehi   bhikkhūhīti  .  dutiyampi  kho
bhagavā tuṇhī ahosi.
     {75.2}    Tatiyampi   kho   āyasmā   ānando   abhikkantāya
rattiyā   nikkhante   pacchime  yāme  uddhaste  2-  aruṇe  nandimukhiyā
rattiyā   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ   katvā   yena   bhagavā
tenañjalimpaṇāmetvā     bhagavantaṃ    etadavoca    abhikkantā    bhante
ratti    nikkhanto    pacchimo    yāmo    uddhasto   aruṇo   nandimukhī
ratti    ciranisinnā   āgantukā   bhikkhū   paṭisammodatu   bhante   bhagavā
@Footnote: 1 Po. Yu. cīvaraṃ .  2 Yu. uddhate .  3 Po. Yu. cuddhato.
Āgantukehi  bhikkhūhīti  .  atha  kho  bhagavā  tamhā  samādhimhā vuṭṭhahitvā
āyasmantaṃ   ānandaṃ   āmantesi  sace  kho  tvaṃ  ānanda  jāneyyāsi
ettakampi  te  na  paṭibhāseyya  ahañcānanda  imāni  ca  pañcabhikkhusatāni
sabbeva   āneñjasamādhinā   nisinnāti   1-   .   atha   kho   bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yassa jito kāmakaṇṭako
               akkoso ca vadho ca bandhanañca
               pabbato 2- viya so ṭhito anejo
               sukhadukkhesu na vedhatī sa bhikkhūti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 107-112. https://84000.org/tipitaka/read/roman_read.php?B=25&A=2175              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=2175              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=71&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=71              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=4234              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=4234              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]