ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [45]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā
saṅgāmaji   sāvatthiṃ   anuppatto   hoti  bhagavantaṃ  dassanāya  .  assosi
kho   āyasmato   saṅgāmajissa   purāṇadutiyikā   ayyo   kira  saṅgāmaji
sāvatthiṃ anuppattoti. Sā dārakaṃ ādāya jetavanaṃ agamāsi.
     {45.1}  Tena  kho  pana  samayena  āyasmā saṅgāmaji aññatarasmiṃ
rukkhamūle   divāvihāre   4-   nisinno   hoti   atha   kho  āyasmato
saṅgāmajissa    purāṇadutiyikā    yenāyasmā    saṅgāmaji    tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    saṅgāmajiṃ    etadavoca    khuddaputtaṃ   hi
samaṇa   posa   manti   .   evaṃ   vutte   āyasmā   saṅgāmaji  tuṇhī
ahosi    .   dutiyampi   kho   āyasmato   saṅgāmajissa   purāṇadutiyikā
@Footnote: 1 Ma. Yu. pakkūloti .  2 Ma. Yu. etaṃ .  3 Yu. bakkulañca ...
@4 Ma. Yu. divāvihāraṃ

--------------------------------------------------------------------------------------------- page80.

Āyasmantaṃ saṅgāmajiṃ etadavoca khuddaputtaṃ hi samaṇa posa manti . Dutiyampi kho āyasmā saṅgāmaji tuṇhī ahosi . tatiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca khuddaputtaṃ hi samaṇa posa manti . tatiyampi kho āyasmā saṅgāmaji tuṇhī ahosi . atha kho āyasmato saṅgāmajissa purāṇadutiyikā taṃ dārakaṃ ādāya āyasmato saṅgāmajissa purato nikkhipitvā pakkāmi eso te samaṇa putto posa nanti. {45.2} Atha kho āyasmā saṅgāmaji taṃ dārakaṃ neva olokesi nāpi ālapi . atha kho āyasmato saṅgāmajissa purāṇadutiyikā avidūre 1- gantvā apaloketī addasāyasmantaṃ saṅgāmajiṃ taṃ dārakaṃ neva olokentaṃ nāpi ālapantaṃ disvānassā etadahosi na cāyaṃ samaṇo puttenapi apalokentī . tato paṭinivattitvā dārakaṃ ādāya pakkāmi . addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato saṅgāmajissa purāṇadutiyikāya evarūpampi vippakāraṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi āyantiṃ nābhinandati pakkāmantiṃ na socati saṅgā saṅgāmajiṃ muttaṃ tamahaṃ brūmi brāhmaṇanti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 79-80. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1561&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1561&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=45&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=45              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1640              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1640              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]