ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page73.

Suttantapiṭake khuddakanikāyassa udānaṃ ----- namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamo bodhivaggo [38] /khu.u./ 1 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi {38.1} iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa 1- dukkhakkhandhassa samudayo hotīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page74.

Yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato pajānāti sahetudhammanti. Suttaṃ paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 73-74. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1426&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1426&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=38&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=38              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]