ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                     Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo
     [36] |36.383| 26 Chinda sotaṃ parakkamma        kāme panūda brāhmaṇa
                       saṅkhārānaṃ khayaṃ ñatvā         akataññūsi brāhmaṇa.
      |36.384| Yadā dvayesu dhammesu          pāragū hoti brāhmaṇo
                       athassa sabbe saṃyogā         atthaṃ gacchanti jānato.
      |36.385| Yassa pāraṃ apāraṃ vā           pārāpāraṃ na vijjati
                       vītaddaraṃ visaññuttaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.386| Jhāyiṃ virajamāsīnaṃ                katakiccaṃ anāsavaṃ
                       uttamatthaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.387| Divā tapati ādicco            rattimābhāti candimā
                       sannaddho khattiyo tapati      jhāyī tapati brāhmaṇo
                       atha sabbamahorattiṃ             buddho tapati tejasā.
            |36.388| Bāhitapāpo hi brāhmaṇo
                             samacariyā samaṇoti vuccati
                             pabbājayamattano malaṃ
                             tasmā pabbajitoti vuccati.
      |36.389| Na brāhmaṇassa pahareyya   nāssa muñcetha brāhmaṇo
                       dhi brāhmaṇassa hantāraṃ     tato dhi yassa muñcati.
            |36.390| Na brāhmaṇassetadakiñci seyyo
                             yadānisedho manaso piyehi
                             yato yato hiṃsamano nivattati
                             tato tato sammatimeva dukkhaṃ.
      |36.391| Yassa kāyena vācāya          manasā natthi dukkataṃ
                       saṃvutaṃ tīhi ṭhānehi               tamahaṃ brūmi brāhmaṇaṃ.
      |36.392| Yamhā dhammaṃ vijāneyya       sammāsambuddhadesitaṃ
                       sakkaccaṃ naṃ namasseyya        aggihuttaṃva brāhmaṇo.
      |36.393| Na jaṭāhi na gottehi 1-     na jaccā hoti brāhmaṇo
                       yamhi saccañca dhammo ca     so sucī 2- so ca brāhmaṇo.
      |36.394| Kinte jaṭāhi dummedha         kinte ajinasāṭiyā
                       abbhantarante gahaṇaṃ         bāhiraṃ parimajjasi.
      |36.395| Paṃsukūladharaṃ jantuṃ                 kisandhamanisanthataṃ
                       ekaṃ vanasmiṃ jhāyantaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.396| Na cāhaṃ brāhmaṇaṃ brūmi     yonijaṃ mattisambhavaṃ
                       bhovādī nāma so hoti        sa ve hoti sakiñcano
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.397| Sabbasaṃyojanaṃ chetvā          yo ve na paritassati
@Footnote: 1 Po. Ma. Yu. gotutena .   2 Yu. sukhī.
                       Saṅgātigaṃ visaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.398| Chetvā naddhiṃ 1- varattañca  sandānaṃ 2- sahanukkamaṃ
                       ukkhittapalighaṃ buddhaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.399| Akkosaṃ vadhabandhañca          aduṭṭho yo titikkhati
                       khantībalaṃ balāṇīkaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.400| Akkodhanaṃ vatavantaṃ              sīlavantaṃ anussadaṃ
                       dantaṃ antimasārīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.401| Vāri pokkharapatteva            āraggeriva sāsapo
                       yo na limpati kāmesu         tamahaṃ brūmi brāhmaṇaṃ.
      |36.402| Yo dukkhassa pajānāti        idheva khayamattano
                       pannabhāraṃ visaññuttaṃ        tamahaṃ brūmi brāhmaṇaṃ.
      |36.403| Gambhīrapaññaṃ medhāviṃ          maggāmaggassa kovidaṃ
                       uttamatthaṃ anuppattaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi             anāgārehi cūbhayaṃ
                       anokasāriṃ appicchaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.405| Nidhāya daṇḍaṃ bhūtesu           tasesu thāvaresu ca
                       yo na hanti na ghāteti        tamahaṃ brūmi brāhmaṇaṃ.
      |36.406| Aviruddhaṃ viruddhesu               attadaṇḍesu nibbutaṃ
                       sādānesu anādānaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.407| Yassa rāgo ca doso ca        māno makkho ca pātito
@Footnote: 1 Yu. nandī .  2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.
                       Sāsaporiva āraggā          tamahaṃ brūmi brāhmaṇaṃ.
      |36.408| Akakkasaṃ viññāpaniṃ          giraṃ saccaṃ udīraye
                       yāya nābhisaje kañci         tamahaṃ brūmi brāhmaṇaṃ.
      |36.409| Yodha dīghaṃ vā rassaṃ vā         aṇuṃ thūlaṃ subhāsubhaṃ
                       loke adinnaṃ nādiyati        tamahaṃ brūmi brāhmaṇaṃ.
      |36.410| Āsā yassa na vijjanti       asmiṃ loke paramhi ca
                       nirāsayaṃ 1- visaṃyuttaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.411| Yassālayā na vijjanti        aññāya akathaṅkathī
                       amatogadhaṃ anuppattaṃ          tamahaṃ brūmi brāhmaṇaṃ.
      |36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā
                       asokaṃ virajaṃ suddhaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.413| Candaṃva vimalaṃ suddhaṃ              vippasannamanāvilaṃ
                       nandibhavaparikkhīṇaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.414| Yo imaṃ palipathaṃ duggaṃ          saṃsāraṃ mohamaccagā
                       tiṇṇo pāragato jhāyī      anejo akathaṅkathī
                       anupādāya nibbuto          tamahaṃ brūmi brāhmaṇaṃ.
      |36.415| Yodha kāme pahantvāna       anāgāro paribbaje
                       kāmabhavaparikkhīṇaṃ               tamahaṃ brūmi brāhmaṇaṃ.
      |36.416| Yodha taṇhaṃ pahantvāna      anāgāro paribbaje
@Footnote: 1 nirāsāsantipi.
                       Taṇhābhavaparikkhīṇaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.417| Hitvā mānusakaṃ yogaṃ          dibbaṃ yogaṃ upaccagā
                       sabbayogavisaṃyuttaṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.418| Hitvā ratiñca aratiñca       sītibhūtaṃ nirūpadhiṃ
                       sabbalokābhibhuṃ vīraṃ             tamahaṃ brūmi brāhmaṇaṃ.
      |36.419| Cutiṃ yo vedi sattānaṃ          upapattiñca sabbaso
                       asattaṃ sugataṃ buddhaṃ            tamahaṃ brūmi brāhmaṇaṃ.
      |36.420| Yassa gatiṃ na jānanti          devā gandhabbamānusā
                       khīṇāsavaṃ arahantaṃ              tamahaṃ brūmi brāhmaṇaṃ.
      |36.421| Yassa pure ca pacchā ca         majjhe ca natthi kiñcanaṃ
                       akiñcanaṃ anādānaṃ           tamahaṃ brūmi brāhmaṇaṃ.
      |36.422| Usabhaṃ pavaraṃ vīraṃ                   mahesiṃ vijitāvinaṃ
                       anejaṃ nhātakaṃ buddhaṃ         tamahaṃ brūmi brāhmaṇaṃ.
      |36.423| Pubbenivāsaṃ yo vedi         saggāpāyañca passati
                       atho jātikkhayaṃ patto        abhiññā vosito muni
                       sabbavositavosānaṃ            tamahaṃ brūmi brāhmaṇaṃ.
                               Brāhmaṇavaggo chabbīsatimo.
                                 Dhammapadagāthāya uddānaṃ
     [37] 27 Yamakaṃ appamadaṃ cittaṃ               pupphaṃ bālena paṇḍitaṃ
                  arahantaṃ sahassena                 pāpaṃ daṇḍena te dasa.
                  Jarā attā ca loko ca            buddhaṃ sukhaṃ piyena ca
                  kodhaṃ malañca dhammaṭṭhaṃ            maggavaggena vīsati.
                  Pakiṇṇaṃ nirayaṃ nāgo              taṇhaṃ bhikkhu ca brāhmaṇo
                  ete chabbīsatī vaggā             desitādiccabandhunā.
                  Yamake vīsatī gāthā                 appamādamhi dvādasa
                  ekādasā cittavagge             pupphavaggamhi soḷasa
                  bāle sattarasā gāthā           paṇḍitamhi catuddasa
                  arahante dasā gāthā             sahasse honti soḷasa
                  terasā pāpavaggamhi             daṇḍamhi dasa satta ca
                  ekādasā jarāvagge              attavaggamhi dvādasa
                  dvādasā lokavaggamhi           buddhavaggamhi soḷasa
                  sukhe ca piyavagge ca                 gāthāyo honti dvādasa
                  cuddasā kodhavaggamhi             malavaggekavīsati
                  sattarasā ca dhammaṭṭhe             maggavaggamhi 1- soḷasa
                  pakiṇṇe soḷasa gāthā           niraye nāge cuddasa
                  dvāvīsa 2- taṇhāvaggamhi    tevīsā bhikkhuvaggakā
                  cattāḷīsa ca gāthāyo            brāhmaṇe vaggamuttame
                  gāthāsatāni cattāri              tevīsā ca punāpare
                  dhammapade nipātamhi              desitādiccabandhunā.
                                    Dhammapadaṃ niṭṭhitaṃ.
@Footnote: 1 maggavagge aḍḍhaaṭṭhārasa gāthāti dissati .  2 taṇhāvagge sattavīsati gāthāti
@dissati.



             The Pali Tipitaka in Roman Character Volume 25 page 67-72. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1306              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1306              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=36&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=36              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=25&A=2016              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=25&A=2016              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]