ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page502.

Suttanipāte catutthassa aṭṭhakavaggassa ekādasamaṃ kalahavivādasuttaṃ [418] |418.1290| 11 Kuto pahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca kuto pahūtā te tadiṅgha brūhi. |418.1291| Piyappahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca maccherayuttā kalahā vivādā vivādajātesu ca pesuṇāni. |418.1292| Piyā su lokasmiṃ kutonidānā ye vāpi 1- lobhā vicaranti loke āsā ca niṭṭhā ca kutonidānā ye samparāyāya narassa honti. |418.1293| Chandānidānāni piyāni loke ye vāpi lobhā vicaranti loke āsā ca niṭṭhā ca itonidānā ye samparāyāya narassa honti. @Footnote: 1 Po. Ma. sabbattha vāresu cāpi.

--------------------------------------------------------------------------------------------- page503.

|418.1294| Chando nu lokasmiṃ kutonidāno vinicchayā vāpi kuto pahūtā kodho mosavajjañca kathaṅkathā ca ye vāpi dhammā samaṇena vuttā. |418.1295| Sātaṃ asātanti yamāhu loke tamūpanissāya pahoti chando rūpesu disvā vibhavaṃ bhavañca vinicchayaṃ kurute 1- jantu loke. |418.1296| Kodho mosavajjañca kathaṅkathā ca etepi dhammā dvayameva sante kathaṅkathī ñāṇapathāya sikkhe ñatvā pavuttā samaṇena dhammā. |418.1297| Sātaṃ asātañca kutonidānā kismiṃ asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etamme pabrūhi yatonidānaṃ. |418.1298| Phassanidānaṃ sātaṃ asātaṃ phasse asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etante pabrūmi itonidānaṃ. @Footnote: 1 Ma. kubbati.

--------------------------------------------------------------------------------------------- page504.

|418.1299| Phasso nu lokasmiṃ kutonidāno pariggahā vāpi kuto pahūtā kasmiṃ asante na mamattamatthi kasmiṃ vibhūte na phusanti phassā. |418.1300| Nāmañca rūpañca paṭicca phasso icchānidānāni pariggahāni icchāya 1- asantyā na mamattamatthi rūpe vibhūte na phusanti phassā. |418.1301| Kathaṃsametassa vibhoti rūpaṃ sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti etamme pabrūhi yathā vibhoti taṃ jāniyāma iti 2- me mano ahu. |418.1302| Na saññasaññī na visaññasaññī nopi asaññī na vibhūtasaññī evaṃsametassa vibhoti rūpaṃ saññānidānā hi papañcasaṅkhā. |418.1303| Yantaṃ apucchimha akittayi no aññantaṃ pucchāma tadiṅgha brūhi ettāvataggaṃ no 3- vadanti heke yakkhassa suddhiṃ idha paṇḍitāse @Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.

--------------------------------------------------------------------------------------------- page505.

Udāhu aññampi vadanti etto. |418.1304| Ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse tesaṃ puneke samayaṃ vadanti anupādisese kusalā vadānā. |418.1305| Ete ca ñatvā upanissitāti ñatvā munī nissaye so vimaṃsī ñatvā vimutto na vivādameti bhavābhavāya na sameti dhīroti. Kalahavivādasuttaṃ ekādasamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 25 page 502-505. https://84000.org/tipitaka/read/roman_read.php?B=25&A=10427&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=10427&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=418&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=276              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=418              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8796              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8796              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]