ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

             Dhammapadagāthāya ekavīsatimo pakiṇṇakavaggo
     [31] |31.290| 21 Mattāsukhapariccāgā  passe ce vipulaṃ sukhaṃ
                       caje mattāsukhaṃ dhīro           sampassaṃ vipulaṃ sukhaṃ.
      |31.291| Paradukkhūpadhānena              yo 1- attano sukhamicchati
                       verasaṃsaggasaṃsaṭṭho             verā so na parimuccati.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page54.

|31.292| Yañhi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati 1- unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā. |31.293| Yesañca susamāraddhā niccaṃ kāyagatā sati akiccante na sevanti kicce sātaccakārino satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā. |31.294| Mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye raṭṭhaṃ sānucaraṃ hantvā anīgho yāti brāhmaṇo. |31.295| Mātaraṃ pitaraṃ hantvā rājāno dve ca sotthiye veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇo. |31.296| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ buddhagatā sati. |31.297| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ dhammagatā sati. |31.298| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ saṅghagatā sati. |31.299| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca niccaṃ kāyagatā sati. |31.300| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā yesaṃ divā ca ratto ca ahiṃsāya rato mano. |31.301| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā @Footnote: 1 Ma. karīyati.

--------------------------------------------------------------------------------------------- page55.

Yesaṃ divā ca ratto ca bhāvanāya rato mano. |31.302| Duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukkhā dukkho samānasaṃvāso dukkhānupatitaddhagū tasmā na caddhagū siyā na ca dukkhānupatito siyā. |31.303| Saddho sīlena sampanno yasobhogasamappito yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito. |31.304| Dūre santo pakāsenti himavantova pabbato asantettha na dissanti rattikhittā 1- yathā sarā. |31.305| Ekāsanaṃ ekaseyyaṃ eko caramatandito eko damayamattānaṃ vanante ramito siyā. Pakiṇṇakavaggo ekavīsatimo. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 53-55. https://84000.org/tipitaka/read/roman_read.php?B=25&A=1035&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=1035&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=31&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=31              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1721              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1721              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]