ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page495.

Suttanipāte catutthassa aṭṭhakavaggassa aṭṭhamaṃ pasūrasuttaṃ [415] |415.1252| 8 Idheva suddhī iti vādayanti nāññesu dhammesu visuddhimāhu yaṃ nissitā tattha subhaṃ vadānā paccekasaccesu puthū niviṭṭhā. |415.1253| Te vādakāmā parisaṃ vigayha bālaṃ dahantī mithu aññamaññaṃ vadanti te aññasitā kathojjaṃ pasaṃsakāmā kusalā vadānā. |415.1254| Yutto kathāyaṃ parisāya majjhe pasaṃsamicchaṃ vinighāti hoti apāhatasmiṃ pana maṅku hoti nindāya so kuppati randhamesī. |415.1255| Yamassa vādaṃ parihīnamāhu apāhataṃ pañhavimaṃsakāse paridevati socati hīnavādo upaccagā manti anutthunāti. |415.1256| Ete vivādā samaṇesu jātā etesu ugghāti nigghāti hoti

--------------------------------------------------------------------------------------------- page496.

Etampi disvā virame kathojjaṃ na haññadatthatthi pasaṃsalābhā. |415.1257| Pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe so hassatī uṇṇamaticca 1- tena pappuyya taṃ attha yathā mano ahu 2-. |415.1258| Yā uṇṇatī sāssa vighātabhūmi mānātimānaṃ vadate paneso etampi disvā virame kathojjaṃ 3- na tena suddhiṃ kusalā vadanti. |415.1259| Sūro yathā rājakhādāya puṭṭho abhigajjameti paṭisūramicchaṃ yeneva so tena palehi sūra 4- pubbeva natthī yadidaṃ yudhāya. |415.1260| Ye diṭṭhimuggayha vivādayanti idameva saccanti ca vādayanti 5- te tvaṃ vadassu na hi tedha atthi vādamhi jāte paṭisenikattā. |415.1261| Visenikatvā pana ye caranti diṭṭhīhi diṭṭhiṃ avirujjhamānā @Footnote: 1 Ma. uṇṇamatī ca. 2 Po. manohu. 3 Po. Ma. Yu. etaṃ pi disvā na vivādayetha. @4 Po. sūraṃ. 5 Po. saccanti pavādayanti.

--------------------------------------------------------------------------------------------- page497.

Tesu tvaṃ kiṃ labhetho pasūra yesīdha natthī paramuggahītaṃ. |415.1262| Atha tvaṃ pavitakkamāgamā manasā diṭṭhigatāni cintayanto dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātaveti. Pasūrasuttaṃ aṭṭhamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 25 page 495-497. https://84000.org/tipitaka/read/roman_read.php?B=25&A=10280&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=10280&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=415&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=273              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=415              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8428              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8428              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]