ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [24]  Ekaṃ  samayaṃ  āyasmā  mahācundo  cetīsu  viharati sahajātiyaṃ
tatra  kho  āyasmā  mahācundo  bhikkhū  āmantesi  āvuso  bhikkhavoti.
Āvusoti   kho  bhikkhū  āyasmato  mahācundassa  paccassosuṃ  .  āyasmā
mahācundo   etadavoca   ñāṇavādaṃ   āvuso  bhikkhu  vadamāno  jānāmīmaṃ
dhammaṃ   passāmīmaṃ   dhammanti   tañce   āvuso   bhikkhuṃ   lobho  abhibhuyya
tiṭṭhati  doso  moho  kodho  upanāho  makkho  paḷāso macchariyaṃ pāpikā
issā   pāpikā   icchā   abhibhuyya  tiṭṭhati   so  evamassa  veditabbo
na   ayamāyasmā   tathā   pajānāti   yathā  pajānato  lobho  na  hoti
tathāhīmaṃ   āyasmantaṃ   lobho   abhibhuyya   tiṭṭhati  na  ayamāyasmā  tathā
pajānāti   yathā   pajānato  doso  na  hoti  moho  kodho  upanāho
makkho   paḷāso   macchariyaṃ   pāpikā  issā  pāpikā  icchā  na  hoti
tathāhīmaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati.
     {24.1}   Bhāvanāvādaṃ   āvuso  bhikkhu  vadamāno  bhāvitakāyomhi
bhāvitasīlo   bhāvitacitto   bhāvitapaññoti   tañce  āvuso  bhikkhuṃ  lobho
abhibhuyya   tiṭṭhati   doso   moho   kodho   upanāho  makkho  paḷāso
macchariyaṃ   pāpikā   issā   pāpikā   icchā   abhibhuyya   tiṭṭhati   so
evamassa   veditabbo  na  ayamāyasmā  tathā  pajānāti  yathā  pajānato

--------------------------------------------------------------------------------------------- page45.

Lobho na hoti tathāhīmaṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati na ayamāyasmā tathā pajānāti yathā pajānato doso na hoti moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā na hoti tathāhīmaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati. {24.2} Ñāṇavādañca āvuso bhikkhu vadamāno bhāvanāvādañca jānāmīmaṃ dhammaṃ passāmīmaṃ dhammaṃ bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti tañce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati doso moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā abhibhuyya tiṭṭhati so evamassa veditabbo na ayamāyasmā tathā pajānāti tathā pajānato lobho na hoti tathāhīmaṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati na ayamāyasmā tathā pajānāti yathā pajānato doso na hoti moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā na hoti tathāhīmaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati {24.3} seyyathāpi āvuso puriso daḷiddova samāno aḍḍhavādaṃ vadeyya adhanova samāno dhanavādaṃ vadeyya abhogavāva samāno bhogavādaṃ vadeyya so kismiñcideva dhanakaraṇīye samuppanne na sakkuṇeyya upanīhātuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā tamenaṃ evaṃ jāneyyuṃ daḷiddova ayamāyasmā samāno aḍḍhavādaṃ vadeti adhanova ayamāyasmā samāno dhanavādaṃ 1- vadeti abhogavāva ayamāyasmā samāno bhogavādaṃ 2- vadeti @Footnote: 1 Ma. dhanavāvādaṃ . 2 Ma. bhogavāvādaṃ.

--------------------------------------------------------------------------------------------- page46.

Taṃ kissa hetu tathā hi ayamāyasmā kismiñcideva dhanakaraṇīye samuppanne na sakkoti upanīhātuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vāti evameva kho āvuso ñāṇavādañca bhikkhu vadamāno bhāvanāvādañca jānāmīmaṃ dhammaṃ passāmīmaṃ dhammaṃ bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti tañce āvuso bhikkhuṃ lobho abhibhuyya tiṭṭhati doso moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā abhibhuyya tiṭṭhati so evamassa veditabbo na ayamāyasmā tathā pajānāti yathā pajānato lobho na hoti tathāhīmaṃ āyasmantaṃ lobho abhibhuyya tiṭṭhati na ayamāyasmā tathā pajānāti yathā pajānato doso na hoti moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā na hoti tathāhīmaṃ āyasmantaṃ pāpikā icchā abhibhuyya tiṭṭhati. {24.4} Ñāṇavādaṃ āvuso bhikkhu vadamāno jānāmīmaṃ dhammaṃ passāmīmaṃ dhammanti tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati doso moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā nābhibhuyya tiṭṭhati so evamassa veditabbo tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti tathāhīmaṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati tathā ayamāyasmā pajānāti yathā pajānato doso na hoti moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā na hoti tathāhīmaṃ

--------------------------------------------------------------------------------------------- page47.

Āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati. {24.5} Bhāvanāvādaṃ āvuso bhikkhu vadamāno bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati doso moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā nābhibhuyya tiṭṭhati so evamassa veditabbo tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti tathāhīmaṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati tathā ayamāyasmā pajānāti yathā pajānato doso na hoti moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā na hoti tathāhīmaṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati. {24.6} Ñāṇavādañca āvuso bhikkhu vadamāno bhāvanāvādañca jānāmīmaṃ dhammaṃ passāmīmaṃ dhammaṃ bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati doso moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā nābhibhuyya tiṭṭhati so evamassa veditabbo tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti tathāhīmaṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati tathā ayamāyasmā pajānāti yathā pajānato doso na hoti moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā na hoti tathāhīmaṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhati seyyathāpi āvuso puriso aḍḍhova samāno

--------------------------------------------------------------------------------------------- page48.

Aḍḍhavādaṃ vadeyya dhanavāva samāno dhanavādaṃ vadeyya bhogavāva samāno bhogavādaṃ vadeyya so kismiñcideva dhanakaraṇīye samuppanne sakkuṇeyya upanīhātuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā tamenaṃ evaṃ jāneyyuṃ aḍḍhova ayamāyasmā samāno aḍḍhavādaṃ vadeti dhanavāva ayamāyasmā samāno dhanavādaṃ vadeti bhogavāva ayamāyasmā samāno bhogavādaṃ vadeti taṃ kissa hetu tathā hi ayamāyasmā kismiñcideva dhanakaraṇīye samuppanne sakkoti upanīhātuṃ dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vāti evameva kho āvuso ñāṇavādañca bhikkhu vadamāno bhāvanāvādañca jānāmīmaṃ dhammaṃ passāmīmaṃ dhammaṃ bhāvitakāyomhi bhāvitasīlo bhāvitacitto bhāvitapaññoti tañce āvuso bhikkhuṃ lobho nābhibhuyya tiṭṭhati doso moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā nābhibhuyya tiṭṭhati so evamassa veditabbo tathā ayamāyasmā pajānāti yathā pajānato lobho na hoti tathāhīmaṃ āyasmantaṃ lobho nābhibhuyya tiṭṭhati tathā ayamāyasmā pajānāti yathā pajānato doso na hoti moho kodho upanāho makkho paḷāso macchariyaṃ pāpikā issā pāpikā icchā na hoti tathāhīmaṃ āyasmantaṃ pāpikā icchā nābhibhuyya tiṭṭhatīti.


             The Pali Tipitaka in Roman Character Volume 24 page 44-48. https://84000.org/tipitaka/read/roman_read.php?B=24&A=907&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=907&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=24&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=24              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7482              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7482              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]